Fundstellen

ÅK, 2, 1, 286.2
  gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet //Kontext
RArṇ, 7, 53.2
  ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite //Kontext
RArṇ, 7, 88.0
  kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye //Kontext
RājNigh, 13, 156.2
  chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //Kontext
RājNigh, 13, 165.1
  svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam /Kontext
RājNigh, 13, 167.2
  chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //Kontext
RājNigh, 13, 170.1
  sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /Kontext
RājNigh, 13, 176.1
  śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /Kontext
RājNigh, 13, 183.1
  sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ /Kontext
RājNigh, 13, 187.1
  gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /Kontext
RājNigh, 13, 192.1
  ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā /Kontext
RājNigh, 13, 194.1
  ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani /Kontext
RājNigh, 13, 214.1
  nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam /Kontext
RCūM, 10, 138.1
  guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat /Kontext
RCūM, 12, 4.2
  śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //Kontext
RCūM, 12, 11.1
  pakvabimbaphalacchāyaṃ vṛttāyattam avakrakam /Kontext
RCūM, 12, 45.1
  ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /Kontext
RCūM, 12, 48.2
  susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /Kontext
RCūM, 12, 52.1
  śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /Kontext
RCūM, 14, 17.2
  jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ //Kontext
RCūM, 14, 41.1
  sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam /Kontext
RCūM, 14, 153.1
  raktaṃ tajjāyate bhasma kapotacchāyameva ca /Kontext
RHT, 8, 1.1
  jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām /Kontext
RPSudh, 5, 70.2
  nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate //Kontext
RPSudh, 7, 4.1
  mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam /Kontext
RPSudh, 7, 5.2
  māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate //Kontext
RPSudh, 7, 42.1
  ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam /Kontext
RPSudh, 7, 46.1
  dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca /Kontext
RRÅ, V.kh., 13, 79.2
  gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet //Kontext
RRS, 2, 84.1
  guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam /Kontext
RRS, 2, 138.1
  capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ /Kontext
RRS, 3, 109.2
  ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ //Kontext
RRS, 4, 10.1
  kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam /Kontext
RRS, 4, 18.1
  pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam /Kontext
RRS, 4, 50.1
  ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /Kontext
RRS, 4, 54.1
  susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /Kontext
RRS, 4, 58.1
  śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /Kontext
RRS, 5, 15.3
  jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ //Kontext
RRS, 5, 43.1
  sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam /Kontext
RRS, 5, 141.0
  pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam //Kontext
RRS, 5, 178.1
  raktaṃ tajjāyate bhasma kapotacchāyameva vā /Kontext