References

ÅK, 1, 25, 100.1
  asaṃyogaśca sūtena pañcadhā drutilakṣaṇam /Context
ÅK, 1, 25, 101.1
  uttiṣṭhate dravākārā sā drutiḥ parikīrtitā /Context
ÅK, 1, 26, 81.2
  rasaścarati vegena drutiṃ garbhe dravanti ca //Context
RAdhy, 1, 259.2
  iyaṃ hemadrutir jātā tajjñairniṣpāditā kila //Context
RAdhy, 1, 260.1
  hemāntarnihite valle yathā syātkāñcanī drutiḥ /Context
RAdhy, 1, 262.2
  tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet //Context
RAdhy, 1, 263.1
  ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā /Context
RAdhy, 1, 267.2
  itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ //Context
RAdhy, 1, 269.2
  jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ //Context
RAdhy, 1, 374.2
  gāndhikīha drutiḥ pīṭhī catuḥṣaṣṭipravedhikā //Context
RAdhy, 1, 413.1
  tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā /Context
RAdhy, 1, 413.2
  sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet //Context
RAdhy, 1, 419.1
  drutirjātā śvetadhānyābhrakodbhavā /Context
RAdhy, 1, 419.2
  dvitīyapariṇā tajjñaiḥ kartavyā cābhrakī drutiḥ //Context
RAdhy, 1, 425.1
  vipannāsu ca sarvāsu śeṣaṃ dhānyābhrakī drutiḥ /Context
RAdhy, 1, 425.2
  tṛtīyapariṇā tajjñaiḥ khyātā dhānyābhrakā drutiḥ //Context
RAdhy, 1, 431.1
  drutitrayāntarekasyā gadyāṇāṃśca kṣipeddaśa /Context
RAdhy, 1, 437.1
  tridhābhrakadruteḥ karma vaṅge syācchatavedhakam /Context
RArṇ, 11, 171.1
  tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite /Context
RArṇ, 11, 173.1
  gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite /Context
RArṇ, 13, 11.0
  drutibhirbadhyate sūtaḥ kṣaṇabandha udāhṛtaḥ //Context
RArṇ, 13, 15.0
  drutīnāṃ melanaṃ devi divyauṣadhiparaṃ śṛṇu //Context
RArṇ, 13, 17.3
  soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ //Context
RArṇ, 13, 19.2
  krāmaṇaṃ sarvalohānāṃ drutīnāmapi melakam //Context
RArṇ, 13, 21.1
  abhraṃ hemadrutiṃ sūtaṃ trayamekatra melayet /Context
RArṇ, 13, 22.2
  tasya madhye tathā deyā abhrahemadrutiḥ punaḥ //Context
RArṇ, 13, 27.1
  hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ /Context
RArṇ, 13, 28.1
  ārābhrahemadrutayaḥ pāradena samanvitāḥ /Context
RArṇ, 13, 31.1
  evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ /Context
RArṇ, 13, 31.2
  anena drutiyogena dehalohakaro rasaḥ //Context
RArṇ, 14, 169.1
  kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā /Context
RArṇ, 14, 170.2
  yāmamātraṃ ca gharme tu drutirmilati vai rasam //Context
RArṇ, 15, 134.2
  abhrakaṃ drutisattvaṃ vā mardayet praharadvayam //Context
RArṇ, 6, 64.2
  abhrakakramayogena drutipātaṃ ca sādhayet //Context
RCint, 4, 40.1
  kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ /Context
RCūM, 10, 54.1
  drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dhruvam /Context
RCūM, 11, 18.2
  tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām //Context
RCūM, 11, 19.2
  aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet //Context
RCūM, 12, 62.2
  tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet //Context
RCūM, 12, 64.2
  suprasanne mahādeve drutiḥ kasya na sidhyati //Context
RCūM, 12, 65.2
  durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām //Context
RCūM, 14, 169.1
  talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /Context
RCūM, 4, 100.2
  drutaṃ yogaśca sūtena pañcadhā drutilakṣaṇam //Context
RCūM, 4, 101.2
  saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā //Context
RCūM, 5, 38.2
  anena kārayedgandhadrutiṃ garbhadrutiṃ tathā //Context
RCūM, 5, 83.1
  rasaścarati vegena drutiṃ garbhadrutiṃ tathā /Context
RHT, 15, 1.1
  vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām /Context
RHT, 15, 6.1
  gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam /Context
RHT, 15, 11.1
  abhrakadrutiraviśeṣā nirlepā yojitā samāsāttu /Context
RHT, 15, 12.1
  kṛṣṇāgarunābhisitai rasonasitarāmaṭhairimā drutayaḥ /Context
RHT, 15, 14.2
  etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca //Context
RHT, 15, 15.2
  kramaśo hi koṭivedhī dviguṇadviguṇadruteścaraṇāt //Context
RHT, 8, 16.2
  triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ //Context
RHT, 8, 19.1
  patrādaṣṭaguṇaṃ satvaṃ satvādaṣṭaguṇā drutiḥ /Context
RHT, 8, 19.2
  druteraṣṭaguṇaṃ bījaṃ tasmādbījaṃ tu jārayet //Context
RPSudh, 1, 8.1
  drutipātaṃ ca sarveṣāṃ kathayāmi savistaram /Context
RPSudh, 1, 98.2
  abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam //Context
RPSudh, 2, 6.2
  abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ //Context
RPSudh, 2, 50.1
  abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet /Context
RPSudh, 2, 52.2
  tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam //Context
RPSudh, 2, 56.1
  abhradrutisamāyoge rasendro vadhyate khalu /Context
RPSudh, 2, 59.1
  vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā /Context
RPSudh, 2, 64.1
  vajradrutisamāyogātsūto bandhanakaṃ vrajet /Context
RPSudh, 2, 65.2
  hemadrutiṃ rasendreṇa mardayetsaptavāsarān //Context
RPSudh, 2, 70.1
  hemadrutau baddharaso dehalohaprasādhakaḥ /Context
RPSudh, 6, 50.2
  tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām //Context
RPSudh, 7, 62.2
  saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //Context
RPSudh, 7, 65.1
  kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ /Context
RPSudh, 7, 65.3
  tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām //Context
RPSudh, 7, 66.2
  tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam //Context
RPSudh, 7, 67.1
  sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase /Context
RRÅ, R.kh., 1, 11.2
  baddhaḥ syād drutisatvābhyāṃ rasasyaivaṃ tridhā gatiḥ //Context
RRÅ, V.kh., 15, 43.3
  kācakūpyāṃ prayatnena gandhanāgadrutistviyam //Context
RRÅ, V.kh., 15, 46.2
  catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt //Context
RRÅ, V.kh., 15, 49.2
  evaṃ punaḥ punarjāryaṃ gandhanāgadrutiḥ kramāt //Context
RRÅ, V.kh., 17, 6.2
  evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā //Context
RRÅ, V.kh., 17, 9.0
  saptāhānnātra saṃdeho rasarūpā drutirbhavet //Context
RRÅ, V.kh., 17, 10.3
  aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā //Context
RRÅ, V.kh., 17, 12.2
  karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā //Context
RRÅ, V.kh., 17, 14.2
  kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā //Context
RRÅ, V.kh., 17, 18.0
  śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet //Context
RRÅ, V.kh., 17, 19.2
  snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet //Context
RRÅ, V.kh., 17, 23.2
  yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet //Context
RRÅ, V.kh., 17, 25.2
  ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā //Context
RRÅ, V.kh., 17, 27.2
  puṭetpātālayaṃtreṇa dinānte drutimāpnuyāt //Context
RRÅ, V.kh., 17, 32.0
  dvitrivāraprayogeṇa drutirbhavati nirmalā //Context
RRÅ, V.kh., 17, 42.2
  taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ //Context
RRÅ, V.kh., 17, 43.2
  trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet //Context
RRÅ, V.kh., 17, 44.2
  sāraṃ drutirbhavetsatyam āvartyādau pradāpayet //Context
RRÅ, V.kh., 17, 48.2
  tattailaṃ drāvite svarṇe kṣiped drutimavāpnuyāt //Context
RRÅ, V.kh., 17, 67.2
  saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet //Context
RRÅ, V.kh., 17, 72.1
  kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /Context
RRÅ, V.kh., 17, 73.1
  ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /Context
RRÅ, V.kh., 18, 1.1
  drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī /Context
RRÅ, V.kh., 18, 3.2
  drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam //Context
RRÅ, V.kh., 18, 5.0
  milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ //Context
RRÅ, V.kh., 18, 6.2
  milanti drutayaḥ sarvā rasarāje na saṃśayaḥ //Context
RRÅ, V.kh., 18, 7.2
  tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet //Context
RRÅ, V.kh., 18, 8.0
  milanti drutayaḥ sarvā anenaiva na saṃśayaḥ //Context
RRÅ, V.kh., 18, 9.2
  pūrvavanmardanenaiva milanti drutayo rase //Context
RRÅ, V.kh., 18, 10.2
  ṭaṃkaṇena samāyuktaṃ pūrvavad drutimelakam //Context
RRÅ, V.kh., 18, 12.1
  drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi /Context
RRÅ, V.kh., 18, 12.3
  milanti drutayaḥ sarvā mīlitā jārayettataḥ //Context
RRÅ, V.kh., 18, 57.1
  drutayo mīlitā yena mūṣāṃ tenaiva lepayet /Context
RRÅ, V.kh., 18, 58.1
  hemakāṃtadrutiṃ tulyāṃ melayetsamukhe rase /Context
RRÅ, V.kh., 18, 60.1
  evaṃ samāṃ drutiṃ sūte jārayetkramayogataḥ /Context
RRÅ, V.kh., 18, 63.1
  hemābhraśulbadrutayo dviguṇaṃ jārayedrase /Context
RRÅ, V.kh., 18, 65.1
  kāṃtaśulbasuvarṇānāṃ drutayaḥ samukhe rase /Context
RRÅ, V.kh., 18, 68.1
  kāṃtahemābhradrutayo yāvatpañcaguṇaṃ kramāt /Context
RRÅ, V.kh., 18, 71.1
  ratnahemadrutayaḥ ṣaḍguṇaṃ jāryate rase /Context
RRÅ, V.kh., 18, 73.1
  pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam /Context
RRÅ, V.kh., 18, 79.1
  śvetābhratāraghoṣāradrutayaḥ samukhe rase /Context
RRÅ, V.kh., 18, 80.1
  kāṃtatārāradrutayo dviguṇāḥ samukhe rase /Context
RRÅ, V.kh., 18, 83.1
  tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase /Context
RRÅ, V.kh., 18, 85.1
  tārā kāṃtadrutayo jāryā saptaguṇā rase /Context
RRÅ, V.kh., 18, 91.1
  drutiṃ samasamāṃ sūte dvaṃdvayitvātha jārayet /Context
RRÅ, V.kh., 18, 91.2
  pūrvavatkramayogena kāṃtahemno drutiḥ punaḥ //Context
RRÅ, V.kh., 18, 92.1
  pratyekaṃ jārayettulyaṃ svarṇatīkṣṇadrutistathā /Context
RRÅ, V.kh., 18, 172.2
  dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā /Context
RRÅ, V.kh., 18, 173.3
  jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā //Context
RRÅ, V.kh., 19, 131.3
  drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet //Context
RRS, 2, 85.2
  saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya //Context
RRS, 3, 31.1
  tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām /Context
RRS, 3, 32.1
  aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet /Context
RRS, 4, 68.2
  tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet /Context
RRS, 4, 69.3
  saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet //Context
RRS, 4, 75.1
  kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /Context
RRS, 5, 203.1
  talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /Context
RRS, 8, 82.1
  bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu /Context
RRS, 8, 83.2
  asaṃyogaśca sūtena pañcadhā drutilakṣaṇam //Context
RRS, 8, 84.2
  saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā //Context