Fundstellen

ÅK, 1, 25, 36.1
  kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake /Kontext
ÅK, 1, 25, 87.1
  jalasaindhavayuktasya rasasya divasatrayam //Kontext
ÅK, 1, 25, 113.2
  rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ //Kontext
ÅK, 1, 26, 164.1
  raktavargarajoyuktā raktavargāmbusādhitā /Kontext
ÅK, 2, 1, 223.1
  mitrapañcakayuktaṃ tanmūṣāyāṃ dhamayed dṛḍham /Kontext
BhPr, 2, 3, 137.2
  tryahaṃ yuñjīta girijamekaikena tathā tryaham //Kontext
BhPr, 2, 3, 154.2
  rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak //Kontext
BhPr, 2, 3, 189.1
  taddevakusumacandanakastūrīkuṅkumair yuktam /Kontext
RAdhy, 1, 410.2
  yuktaṃ dhānyābhrakenaiva kṣodanīyaṃ muhurmuhuḥ //Kontext
RArṇ, 11, 26.3
  rājikāvyoṣayuktena tridinaṃ svinnamabhrakam //Kontext
RArṇ, 12, 125.2
  manaḥśilātālayuktaṃ mākṣikeṇa samanvitam //Kontext
RArṇ, 12, 162.2
  yuktaṃ lohamanenaiva jambīrarasasaṃyutam /Kontext
RArṇ, 13, 25.2
  trikaṭutriphalāyuktaṃ ghṛtena madhunā saha /Kontext
RArṇ, 14, 51.1
  lāṅgalī jīvakaścaiva mustāyuktendravāruṇī /Kontext
RArṇ, 14, 153.1
  etat sarvaṃ samaṃ yojyaṃ strīstanyena ca mardayet /Kontext
RArṇ, 15, 72.2
  dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam //Kontext
RArṇ, 15, 75.2
  dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam //Kontext
RArṇ, 15, 184.3
  snuhyarkapayasā yuktaṃ peṣayennigalottamam //Kontext
RArṇ, 16, 10.2
  kṣīrakañcukayā yuktaṃ sveditaṃ ca drutaṃ rasam //Kontext
RArṇ, 16, 21.2
  gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ //Kontext
RArṇ, 16, 33.1
  taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet /Kontext
RArṇ, 16, 83.2
  trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet //Kontext
RArṇ, 17, 12.2
  strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ //Kontext
RArṇ, 17, 58.1
  tathā takre niśāyukte taptataptaṃ ca dāpayet /Kontext
RArṇ, 7, 94.1
  anayā vajrapiṇḍyā tu pañcamāhiṣayuktayā /Kontext
RArṇ, 7, 151.2
  haranti rogān sakalān rasayuktāni kiṃ punaḥ /Kontext
RArṇ, 8, 55.2
  khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane //Kontext
RArṇ, 8, 72.3
  śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet //Kontext
RArṇ, 8, 84.2
  vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //Kontext
RCint, 3, 132.2
  vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //Kontext
RCint, 3, 136.2
  rasaṃ caturguṇaṃ yojyaṃ kaṅgunītailamadhyataḥ //Kontext
RCint, 6, 2.2
  vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ //Kontext
RCint, 8, 43.2
  vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta //Kontext
RCint, 8, 44.2
  kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam //Kontext
RCint, 8, 54.1
  sarvatulyā kaṇā yojyā guḍairmiśraṃ purātanaiḥ /Kontext
RCint, 8, 82.2
  jīrṇamadyāni yuktāni bhojanaiḥ saha pāyayet //Kontext
RCint, 8, 195.2
  guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham //Kontext
RCint, 8, 196.1
  dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam /Kontext
RCint, 8, 202.1
  etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam /Kontext
RCint, 8, 276.1
  gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena /Kontext
RCūM, 10, 60.3
  etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ //Kontext
RCūM, 10, 72.1
  viṣeṇāmṛtayuktena girau ca marutāhvaye /Kontext
RCūM, 10, 73.3
  hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //Kontext
RCūM, 10, 90.2
  sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ //Kontext
RCūM, 10, 94.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /Kontext
RCūM, 10, 105.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /Kontext
RCūM, 10, 140.2
  svataḥ suśītaṃ paricūrṇya samyag vallonmitaṃ khaṇḍaviḍaṅgayuktam //Kontext
RCūM, 11, 44.1
  yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet /Kontext
RCūM, 12, 61.2
  sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //Kontext
RCūM, 14, 13.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Kontext
RCūM, 14, 39.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /Kontext
RCūM, 14, 134.1
  drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /Kontext
RCūM, 15, 61.1
  svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ /Kontext
RCūM, 15, 62.2
  yuktaṃ yuktaṃ hi cukreṇa cūlikālavaṇena ca //Kontext
RCūM, 15, 62.2
  yuktaṃ yuktaṃ hi cukreṇa cūlikālavaṇena ca //Kontext
RCūM, 15, 66.2
  tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //Kontext
RCūM, 16, 10.1
  tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ /Kontext
RCūM, 16, 45.1
  jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /Kontext
RCūM, 4, 38.1
  kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake /Kontext
RCūM, 4, 88.1
  jalasaindhavayuktasya rasasya divasatrayam /Kontext
RCūM, 4, 114.1
  rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ /Kontext
RCūM, 5, 111.1
  raktavargarajoyuktā raktavargāmbubhāvitā /Kontext
RHT, 10, 16.1
  tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca /Kontext
RHT, 14, 8.1
  paścāddhemnā yojyaṃ rasabījaṃ sūtabandhakaram /Kontext
RHT, 14, 13.1
  baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā /Kontext
RHT, 18, 39.2
  pratisāraṇā ca kāryā jāritasūtena bījayuktena //Kontext
RHT, 18, 53.1
  liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena /Kontext
RHT, 18, 65.1
  madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā /Kontext
RHT, 2, 14.1
  ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena /Kontext
RHT, 3, 24.1
  bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve /Kontext
RHT, 4, 10.2
  atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham //Kontext
RHT, 4, 16.1
  satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam /Kontext
RHT, 4, 23.1
  iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam /Kontext
RHT, 5, 15.1
  rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena /Kontext
RMañj, 2, 3.2
  saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare //Kontext
RMañj, 3, 11.1
  ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet /Kontext
RMañj, 3, 49.2
  nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak //Kontext
RMañj, 6, 6.2
  tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam //Kontext
RMañj, 6, 80.1
  pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam /Kontext
RMañj, 6, 84.0
  ghanasāreṇa yuktena candanena vilepayet //Kontext
RMañj, 6, 107.2
  dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam //Kontext
RMañj, 6, 108.1
  pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet /Kontext
RMañj, 6, 131.1
  catustulyā sitā yojyā matsyapittena bhāvayet /Kontext
RMañj, 6, 153.2
  sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa //Kontext
RMañj, 6, 155.2
  vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ //Kontext
RMañj, 6, 200.2
  savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam //Kontext
RMañj, 6, 218.2
  viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //Kontext
RMañj, 6, 282.2
  bhakṣayenmadhuraṃ snigdhaṃ śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam //Kontext
RMañj, 6, 320.2
  nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ //Kontext
RMañj, 6, 321.1
  gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu /Kontext
RPSudh, 4, 80.2
  punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam /Kontext
RPSudh, 5, 69.2
  sudhāyukte viṣe vānte parvate marutāhvaye //Kontext
RPSudh, 5, 74.2
  sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā //Kontext
RPSudh, 7, 56.2
  vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti //Kontext
RPSudh, 7, 61.2
  sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi //Kontext
RRÅ, R.kh., 4, 10.2
  rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam //Kontext
RRÅ, R.kh., 9, 56.1
  lauhatulyā śivā yojyā supakvenaivāvatārayet /Kontext
RRÅ, V.kh., 10, 36.1
  rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ /Kontext
RRÅ, V.kh., 10, 42.2
  yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam //Kontext
RRÅ, V.kh., 12, 58.2
  siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam //Kontext
RRÅ, V.kh., 13, 4.0
  dinaikaṃ mardayetkhalve yuktamamlena kenacit //Kontext
RRÅ, V.kh., 13, 92.1
  nāgābhraṃ śilayā yuktaṃ vaṅgābhraṃ tālakena ca /Kontext
RRÅ, V.kh., 13, 101.2
  māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam //Kontext
RRÅ, V.kh., 13, 105.2
  taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam //Kontext
RRÅ, V.kh., 14, 27.2
  caṃdrārke drāvite yojyaṃ sahasrāṃśena kāṃcanam //Kontext
RRÅ, V.kh., 16, 16.1
  bhūnāgacūrṇayuktāyāṃ mūṣāyāṃ saṃniveśayet /Kontext
RRÅ, V.kh., 18, 12.1
  drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi /Kontext
RRÅ, V.kh., 20, 32.2
  dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet //Kontext
RRÅ, V.kh., 20, 72.2
  pūrvoktapadminīyuktaṃ mardayeddinasaptakam /Kontext
RRÅ, V.kh., 3, 87.1
  saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam /Kontext
RRÅ, V.kh., 4, 66.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 115.1
  kṣaudrayuktena tenaiva tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 134.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 5, 45.1
  rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ /Kontext
RRÅ, V.kh., 5, 50.2
  niśāyuktena takreṇa saptavāraṃ tu ḍhālanam /Kontext
RRÅ, V.kh., 7, 63.1
  anena madhuyuktena tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 8, 16.2
  sarvatulyaṃ viṣaṃ yojyaṃ pañcāṅgaṃ raktacitrakāt //Kontext
RRS, 11, 44.2
  ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena //Kontext
RRS, 11, 50.1
  maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ /Kontext
RRS, 11, 50.2
  kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt //Kontext
RRS, 11, 105.2
  surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam //Kontext
RRS, 2, 86.2
  svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam //Kontext
RRS, 2, 95.2
  sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ //Kontext
RRS, 2, 101.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /Kontext
RRS, 2, 114.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /Kontext
RRS, 2, 119.2
  viṣeṇāmṛtayuktena girau marakatāhvaye /Kontext
RRS, 2, 121.2
  hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //Kontext
RRS, 3, 87.1
  yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet /Kontext
RRS, 4, 67.2
  sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //Kontext
RRS, 5, 12.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Kontext
RRS, 5, 41.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /Kontext
RRS, 5, 156.1
  drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /Kontext
RRS, 5, 161.1
  palāśadravayuktena vaṃgapatraṃ pralepayet /Kontext
RRS, 8, 36.1
  kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake /Kontext
RRS, 8, 68.1
  jalasaindhavayuktasya rasasya divasatrayam /Kontext
RRS, 8, 98.1
  rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ /Kontext
ŚdhSaṃh, 2, 12, 79.2
  śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā //Kontext
ŚdhSaṃh, 2, 12, 94.1
  aṣṭabhirmaricairyuktaḥ kṛṣṇātrayayuto'thavā /Kontext
ŚdhSaṃh, 2, 12, 105.1
  madhuyuktaṃ tathā śleṣmakope vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā /Kontext
ŚdhSaṃh, 2, 12, 133.1
  yuktaṃ dadhyodanaṃ pathyaṃ jalayogaṃ ca kārayet /Kontext
ŚdhSaṃh, 2, 12, 205.2
  triṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //Kontext