References

ÅK, 1, 25, 90.1
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ /Context
ÅK, 1, 25, 103.1
  rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam /Context
ÅK, 1, 26, 61.2
  sūtendrabandhanārthaṃ hi rasavidbhirudīritam //Context
ÅK, 1, 26, 83.1
  tārārthaṃ tārapatrāṇi mṛtavaṅgena dhūpayet /Context
ÅK, 1, 26, 167.1
  dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā /Context
ÅK, 1, 26, 201.2
  sattvānāṃ pātanārthāya patitānāṃ viśuddhaye //Context
ÅK, 1, 26, 230.2
  tadbālasūtabhasmārthaṃ kapotapuṭamucyate //Context
BhPr, 1, 8, 14.1
  tripurasya vadhārthāya nirnimeṣair vilocanaiḥ /Context
BhPr, 2, 3, 111.2
  atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate //Context
RAdhy, 1, 8.2
  tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam //Context
RAdhy, 1, 89.2
  annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā //Context
RAdhy, 1, 142.2
  saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi //Context
RAdhy, 1, 142.2
  saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi //Context
RAdhy, 1, 153.2
  raktatāpādanārthaṃ ca himarājiṃ ca jārayet //Context
RArṇ, 1, 27.1
  na garbhaḥ sampradāyārthe raso garbho vidhīyate /Context
RArṇ, 1, 35.2
  pārado gadito yaśca parārthaṃ sādhakottamaiḥ //Context
RArṇ, 11, 20.2
  jāraṇārthaṃ ca bījānāṃ vajrāṇāṃ ca viśeṣataḥ //Context
RArṇ, 11, 68.1
  nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ /Context
RArṇ, 12, 78.2
  dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye //Context
RArṇ, 12, 100.2
  dhamayet pūrvavat sūtaṃ bhakṣaṇārthāya vārttikaḥ //Context
RArṇ, 12, 204.1
  rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam /Context
RArṇ, 12, 207.1
  lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā /Context
RArṇ, 12, 233.2
  dānavānāṃ hitārthāya mṛtānāṃ devasaṃgare //Context
RArṇ, 13, 25.1
  śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ /Context
RArṇ, 15, 142.2
  mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ //Context
RArṇ, 15, 150.2
  mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ //Context
RArṇ, 4, 43.2
  mṛdbhāgās tāraśuddhyartham uttamā varavarṇini //Context
RArṇ, 4, 56.2
  dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini //Context
RArṇ, 4, 64.2
  deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi //Context
RArṇ, 6, 9.1
  raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ /Context
RArṇ, 6, 75.2
  kṣatriyo mṛtyunāśārtho valīpalitarogahā //Context
RArṇ, 7, 65.1
  rasasya bandhanārthāya jāraṇāya bhavatvayam /Context
RCint, 2, 16.2
  yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca //Context
RCint, 2, 16.2
  yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca //Context
RCint, 3, 10.1
  maladoṣāpanuttyarthaṃ mardanotthāpane śubhe /Context
RCint, 3, 14.3
  doṣaśeṣāpanuttyarthamidaṃ svedanamucyate //Context
RCint, 3, 92.1
  raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ /Context
RCint, 3, 159.2
  no previewContext
RCint, 4, 7.2
  sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca //Context
RCint, 6, 30.2
  atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ //Context
RCint, 7, 3.2
  yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti //Context
RCint, 7, 54.2
  strīvajraṃ dehasiddhyarthaṃ krāmaṇe syānnapuṃsakam //Context
RCint, 7, 91.2
  āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt //Context
RCint, 8, 35.1
  tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram /Context
RCint, 8, 42.1
  vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /Context
RCint, 8, 51.1
  dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca /Context
RCint, 8, 106.2
  triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham //Context
RCint, 8, 107.1
  sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam /Context
RCint, 8, 107.2
  pratipalameva triguṇaṃ pāthaḥ kvāthārthamādeyam //Context
RCint, 8, 110.1
  pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam /Context
RCint, 8, 111.2
  ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ //Context
RCint, 8, 112.1
  pākārthamaśmasāre pañcapalādau trayodaśapalānte /Context
RCint, 8, 235.2
  āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam //Context
RCūM, 10, 15.1
  sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /Context
RCūM, 10, 15.1
  sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /Context
RCūM, 11, 75.2
  bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā //Context
RCūM, 14, 127.2
  lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī //Context
RCūM, 14, 128.2
  nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam //Context
RCūM, 14, 185.1
  vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /Context
RCūM, 16, 80.2
  taruṇo roganāśārthaṃ deharakṣākarastathā //Context
RCūM, 3, 14.1
  śālāsammārjanārthaṃ hi rasapākāntakarma yat /Context
RCūM, 4, 90.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Context
RCūM, 4, 103.2
  rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam //Context
RCūM, 4, 116.2
  vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām //Context
RCūM, 5, 63.1
  sūtendrabandhanārthaṃ hi rasavidbhirudīritam /Context
RCūM, 5, 84.2
  tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet //Context
RCūM, 5, 100.2
  cirādhmānasahā sā hi mūṣārthamati śasyate /Context
RCūM, 5, 101.2
  lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe //Context
RCūM, 5, 113.2
  dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //Context
RCūM, 5, 127.1
  sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye /Context
RCūM, 5, 155.2
  tad bālasūtabhasmārthaṃ kapotapuṭamucyate //Context
RCūM, 9, 8.2
  rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ //Context
RHT, 18, 8.2
  vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi //Context
RHT, 6, 4.2
  samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena //Context
RKDh, 1, 1, 59.3
  atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /Context
RKDh, 1, 1, 63.2
  etadapi kalkasattvapātanārthameva /Context
RKDh, 1, 1, 65.3
  etattailapātanārtham eva /Context
RKDh, 1, 1, 76.1
  atha rasajāraṇārthaṃ yantrāṇyucyante /Context
RKDh, 1, 1, 100.2
  idaṃ tu piṣṭījāraṇārthaṃ garbhayantram /Context
RKDh, 1, 1, 150.1
  balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam /Context
RMañj, 2, 50.1
  mārito dehasiddhyarthaṃ mūrchito vyādhighātane /Context
RMañj, 2, 50.2
  rasabhasma kvacidroge dehārthaṃ mūrchitaṃ kvacit /Context
RMañj, 3, 19.2
  strīvajraṃ dehasiddhyarthaṃ krāmaṇaṃ syānnapuṃsakam //Context
RMañj, 3, 67.2
  āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt //Context
RMañj, 4, 26.2
  sādhakānāṃ hitārthāya sadāśivamukhodgataḥ //Context
RMañj, 4, 27.0
  sarvaviṣavināśārthaṃ procyate mantra uttamaḥ //Context
RMañj, 6, 177.1
  kampavātapraśāntyarthaṃ nirvāte nivasetsadā /Context
RMañj, 6, 197.2
  kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //Context
RMañj, 6, 262.2
  bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam //Context
RPSudh, 1, 126.2
  sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet //Context
RPSudh, 10, 17.2
  dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā //Context
RPSudh, 2, 33.2
  kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ //Context
RPSudh, 2, 71.2
  tadahaṃ kathayiṣyāmi sādhakārthe yathātatham //Context
RPSudh, 5, 78.2
  rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā //Context
RPSudh, 6, 15.3
  tatsatvaṃ dhātuvādārthe auṣadhe nopapadyate //Context
RPSudh, 6, 60.2
  yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ //Context
RRÅ, R.kh., 1, 3.2
  vādināṃ kautukārthāya vṛddhānāṃ dehasiddhaye //Context
RRÅ, R.kh., 1, 4.1
  mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam /Context
RRÅ, R.kh., 1, 16.2
  rasasya vandanārthe ca dīpikā rasamaṅgale //Context
RRÅ, R.kh., 1, 17.1
  vyādhitānāṃ hitārthāya proktaṃ nāgārjunena yat /Context
RRÅ, R.kh., 1, 22.3
  tattallokahitārthāya prakaṭīkriyate 'dhunā //Context
RRÅ, R.kh., 1, 26.1
  avijñātyā ca śāstrārthaṃ prayogakuśalo bhiṣak /Context
RRÅ, R.kh., 1, 30.2
  tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate //Context
RRÅ, R.kh., 4, 50.1
  māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam /Context
RRÅ, R.kh., 4, 50.2
  rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit //Context
RRÅ, R.kh., 8, 67.1
  nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam /Context
RRÅ, V.kh., 1, 11.1
  sādhakānāṃ hitārthāya prakaṭīkriyate'dhunā /Context
RRÅ, V.kh., 1, 73.2
  sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam //Context
RRÅ, V.kh., 10, 45.2
  krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu //Context
RRÅ, V.kh., 12, 1.1
  samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya /Context
RRÅ, V.kh., 12, 36.1
  yatkiṃcidrasarājasya sādhanārthe vyayo bhavet /Context
RRÅ, V.kh., 14, 17.1
  rāgāṇāṃ grahaṇārthaṃ ca grāse grāse tu pūrvavat /Context
RRÅ, V.kh., 18, 98.2
  vārtikānāṃ hitārthāya mayā tatprakaṭīkṛtam //Context
RRÅ, V.kh., 3, 5.2
  strīvajrā dehasiddhyarthaṃ krāmakaṃ syānnapuṃsakam //Context
RRÅ, V.kh., 3, 128.2
  pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai //Context
RRÅ, V.kh., 5, 6.2
  lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa vā //Context
RRÅ, V.kh., 8, 144.2
  sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //Context
RRS, 10, 6.2
  cirādhmānasahā sā hi mūṣārtham atiśasyate /Context
RRS, 10, 7.2
  lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe //Context
RRS, 10, 18.2
  dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //Context
RRS, 10, 32.1
  sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye /Context
RRS, 10, 57.2
  baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate //Context
RRS, 10, 79.3
  rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam //Context
RRS, 11, 26.1
  tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ /Context
RRS, 11, 32.2
  nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet //Context
RRS, 11, 134.2
  rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ /Context
RRS, 2, 15.1
  sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /Context
RRS, 2, 15.1
  sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /Context
RRS, 3, 11.1
  rasasya bandhanārthāya jāraṇāya bhavatvayam /Context
RRS, 3, 123.1
  bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā /Context
RRS, 5, 61.2
  gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam //Context
RRS, 5, 219.1
  vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /Context
RRS, 8, 70.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Context
RRS, 8, 86.2
  rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam //Context
RRS, 8, 100.2
  vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām //Context
RRS, 9, 43.2
  dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam //Context
RRS, 9, 65.3
  sūtendrarandhanārthaṃ hi rasavidbhir udīritam //Context
RRS, 9, 72.2
  tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet //Context
RSK, 1, 2.1
  skandāttārakahiṃsārthaṃ kailāse vidhṛtaṃ suraiḥ /Context
RSK, 1, 47.1
  sarvarogavināśārthaṃ dehadārḍhyasya hetave /Context
ŚdhSaṃh, 2, 12, 192.1
  sphoṭasthānapraśāntyarthaṃ saptarātraṃ punaḥ punaḥ /Context
ŚdhSaṃh, 2, 12, 229.2
  kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //Context