Fundstellen

RArṇ, 17, 30.1
  yadā vāpaniṣekābhyāṃ mārjāranayanaprabham /Kontext
RArṇ, 17, 112.2
  kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet //Kontext
RArṇ, 17, 135.2
  aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet //Kontext
RArṇ, 4, 54.1
  vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate /Kontext
RArṇ, 7, 122.2
  śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet //Kontext
RArṇ, 8, 71.3
  triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam //Kontext
RCint, 4, 38.1
  nijarasabahuparibhāvitasuradālīcūrṇavāpena /Kontext
RCint, 6, 51.2
  evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //Kontext
RHT, 11, 4.2
  kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt //Kontext
RHT, 11, 5.2
  dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt //Kontext
RHT, 11, 9.1
  bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam /Kontext
RHT, 11, 10.2
  bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca //Kontext
RHT, 15, 3.1
  ajajalaśatapariplāvitakapitindukacūrṇavāpamātreṇa /Kontext
RHT, 15, 6.2
  prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin //Kontext
RHT, 15, 7.2
  vāpo drute suvarṇe drutamāste tadrasaprakhyam //Kontext
RHT, 15, 8.1
  atha nijarasaparibhāvitasuradālīcūrṇavāpamātreṇa /Kontext
RHT, 15, 9.2
  vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam //Kontext
RHT, 15, 10.2
  jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu //Kontext
RHT, 18, 29.1
  etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam /Kontext
RHT, 5, 4.1
  samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema /Kontext
RHT, 9, 16.1
  sarvaṃ śudhyati loho rajyati suragopasannibho vāpāt /Kontext
RRÅ, V.kh., 10, 5.2
  tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet /Kontext
RRÅ, V.kh., 10, 20.1
  yatnena mṛtanāgena vāpo deyo drutasya ca /Kontext
RRÅ, V.kh., 14, 55.1
  vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 15, 24.1
  samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai /Kontext
RRÅ, V.kh., 15, 25.0
  daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca //Kontext
RRÅ, V.kh., 17, 37.2
  tatpunarjāyate baddho vāpo deyaḥ punaḥ punaḥ //Kontext
RRÅ, V.kh., 17, 38.2
  tadvāpena dravetsattvaṃ lohāni sakalāni ca //Kontext
RRÅ, V.kh., 17, 42.2
  taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ //Kontext
RRÅ, V.kh., 17, 43.2
  trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet //Kontext
RRÅ, V.kh., 17, 52.1
  anena drāvite hemni vāpo deyaḥ punaḥ punaḥ /Kontext
RRÅ, V.kh., 17, 60.2
  marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet //Kontext
RRÅ, V.kh., 19, 72.2
  tadvāpaṃ daśamāṃśena drute nāge pradāpayet //Kontext
RRÅ, V.kh., 19, 73.1
  tadvāpaṃ drutanāgasya daśamāṃśena dāpayet /Kontext
RRÅ, V.kh., 20, 76.2
  tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam //Kontext
RRÅ, V.kh., 20, 93.2
  piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet //Kontext
RRÅ, V.kh., 20, 114.1
  trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /Kontext
RRÅ, V.kh., 8, 17.2
  māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ //Kontext
RRÅ, V.kh., 8, 26.2
  tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet //Kontext
RRÅ, V.kh., 8, 137.2
  taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 8, 138.2
  kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat //Kontext
RRS, 2, 88.2
  marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet //Kontext
RRS, 5, 142.2
  śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet //Kontext
RRS, 5, 143.2
  vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam //Kontext