Fundstellen

BhPr, 1, 8, 172.1
  puṃstrīnapuṃsakānīha lakṣaṇīyāni lakṣaṇaiḥ /Kontext
RCint, 7, 50.2
  strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet //Kontext
RCūM, 10, 85.2
  tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate //Kontext
RMañj, 3, 16.2
  puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet //Kontext
RPSudh, 6, 30.1
  gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ /Kontext
RPSudh, 7, 8.2
  snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham //Kontext
RPSudh, 7, 42.2
  nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi //Kontext
RPSudh, 7, 46.2
  ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu //Kontext
RRÅ, R.kh., 5, 18.2
  puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet //Kontext
RRÅ, V.kh., 3, 2.2
  puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet //Kontext
RRS, 2, 89.2
  tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate //Kontext