References

ÅK, 1, 26, 60.2
  mūṣā mūṣodarāviṣṭā ādyantasamavartulā //Context
ÅK, 1, 26, 178.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Context
ÅK, 1, 26, 209.1
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet /Context
RAdhy, 1, 245.1
  sādhite ye mṛdo mūṣe kacūlākāravartule /Context
RAdhy, 1, 302.1
  nistejasastṛtīye turye tryasrāśca vartulāḥ /Context
RAdhy, 1, 352.2
  vartulāṃ vajramūṣāṃ ca pūrvaṃ kuryādvicakṣaṇaḥ //Context
RArṇ, 4, 17.1
  tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham /Context
RājNigh, 13, 175.1
  bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam /Context
RCūM, 10, 86.1
  vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /Context
RCūM, 12, 22.1
  tadeva cipiṭākāraṃ strīvajraṃ varttulāyatam /Context
RCūM, 12, 22.2
  varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //Context
RCūM, 3, 8.2
  manthānaḥ peṣaṇī khalvā droṇīrūpāśca vartulāḥ //Context
RCūM, 5, 9.1
  dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ /Context
RCūM, 5, 17.2
  aṣṭāṅgulamitā samyak vartulā cipaṭī tale //Context
RCūM, 5, 45.2
  caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam //Context
RCūM, 5, 47.2
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //Context
RCūM, 5, 62.1
  mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām /Context
RCūM, 5, 126.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Context
RCūM, 5, 134.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Context
RKDh, 1, 1, 11.1
  dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ /Context
RKDh, 1, 1, 102.1
  caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam /Context
RPSudh, 10, 29.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṃgulocchrayā /Context
RPSudh, 10, 36.2
  tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham //Context
RPSudh, 5, 93.2
  snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ //Context
RPSudh, 7, 24.1
  strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca /Context
RPSudh, 7, 24.2
  koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //Context
RRÅ, V.kh., 13, 12.2
  vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet //Context
RRÅ, V.kh., 19, 18.1
  sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam /Context
RRÅ, V.kh., 19, 24.1
  tenaiva vartulākārā guṭikāḥ kārayettataḥ /Context
RRÅ, V.kh., 19, 34.2
  vartulāṃ guṭikāṃ kṛtvā protayet tāmrasūtrake //Context
RRÅ, V.kh., 20, 18.2
  unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam //Context
RRÅ, V.kh., 3, 24.2
  vartulā gostanākārā vajramūṣā prakīrtitā //Context
RRÅ, V.kh., 6, 28.2
  śuddhanāgapalaikena mūṣā kāryā suvartulā //Context
RRÅ, V.kh., 6, 117.2
  tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet //Context
RRÅ, V.kh., 9, 46.1
  dravairvartulapatrāyāḥ somavallyā dravaiśca vā /Context
RRS, 10, 31.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Context
RRS, 10, 39.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Context
RRS, 2, 90.1
  vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /Context
RRS, 4, 29.1
  tadeva cipiṭākāraṃ strīvajraṃ vartulāyatam /Context
RRS, 4, 29.2
  vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //Context
RRS, 7, 8.1
  kaṇḍaṇī peṣaṇī svalpā droṇīrūpāśca vartulāḥ /Context
RRS, 9, 28.1
  mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham /Context
RRS, 9, 50.1
  caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam /Context
RRS, 9, 65.1
  mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām /Context
RRS, 9, 84.2
  ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ //Context