References

BhPr, 1, 8, 175.2
  napuṃsakāstvavīryāḥ syurakāmāḥ sattvavarjitāḥ //Context
RArṇ, 1, 2.2
  nānādrumalatākīrṇe guptasambandhavarjite //Context
RArṇ, 10, 44.1
  vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam /Context
RArṇ, 12, 18.0
  tena bhakṣitamātreṇa valīpalitavarjitaḥ //Context
RArṇ, 12, 294.2
  jīved varṣasahasraṃ tu valīpalitavarjitaḥ //Context
RArṇ, 12, 301.2
  ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ //Context
RArṇ, 12, 306.3
  māsamātraprayogeṇa valīpalitavarjitaḥ //Context
RArṇ, 12, 321.1
  upayuñjīta māsaikaṃ valīpalitavarjitaḥ /Context
RArṇ, 12, 361.2
  bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ //Context
RArṇ, 14, 56.2
  vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ //Context
RArṇ, 15, 130.3
  varṣeṇaikena sa bhavet valīpalitavarjitaḥ //Context
RArṇ, 6, 13.2
  tridinaṃ svedayed devi jāyate doṣavarjitam //Context
RCint, 3, 184.2
  pītāntaṃ vamanaṃ tena jāyate kleśavarjitam //Context
RCint, 5, 13.2
  trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam //Context
RCint, 7, 119.2
  ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //Context
RCūM, 11, 113.2
  trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //Context
RCūM, 14, 71.1
  etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam /Context
RCūM, 16, 49.1
  kandarpadarpajidrūpe pāpasantāpavarjitaḥ /Context
RMañj, 1, 26.1
  sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ /Context
RMañj, 3, 97.2
  ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //Context
RMañj, 6, 54.2
  sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam //Context
RPSudh, 1, 62.2
  dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam //Context
RPSudh, 2, 100.1
  kāminīnāṃ śataṃ gacchedvalīpalitavarjitaḥ /Context
RPSudh, 6, 91.2
  trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ //Context
RRÅ, R.kh., 2, 9.2
  sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ //Context
RRÅ, R.kh., 2, 14.1
  taṃ sūtaṃ yojayedyoge saptakañcukavarjitam /Context
RRÅ, R.kh., 5, 22.1
  napuṃsakāstvalpavīryāḥ kāmukāḥ sattvavarjitāḥ /Context
RRÅ, V.kh., 3, 81.1
  trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /Context
RRS, 3, 157.2
  trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //Context
RSK, 1, 12.2
  hiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ //Context