Fundstellen

BhPr, 1, 8, 164.2
  tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ //Kontext
RCint, 8, 192.1
  muniracitaśāstrapāraṃ gatvā sāraṃ tataḥ samuddhṛtya /Kontext
RMañj, 2, 50.3
  baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā //Kontext
RRÅ, R.kh., 4, 20.0
  sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā //Kontext
RRÅ, R.kh., 4, 51.1
  baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā /Kontext
RRÅ, V.kh., 1, 8.1
  rasaśāstreṣu sarveṣu śambhunā sūcitaṃ purā /Kontext
RRÅ, V.kh., 1, 9.2
  sampradāyakramo yuktistaiḥ svaśāstreṣu gopitā //Kontext
RRÅ, V.kh., 1, 10.2
  rasaśāstrāṇi sarvāṇi samālokya yathākramam //Kontext
RRÅ, V.kh., 1, 11.2
  na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ //Kontext
RRÅ, V.kh., 1, 11.2
  na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ //Kontext
RRÅ, V.kh., 1, 12.1
  śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /Kontext
RRÅ, V.kh., 1, 12.2
  ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ //Kontext
RRÅ, V.kh., 2, 1.1
  bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt /Kontext
RRS, 11, 13.1
  rasārṇavādiśāstrāṇi nirīkṣya kathitaṃ mayā /Kontext
RRS, 11, 129.2
  śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ //Kontext
RRS, 2, 50.1
  drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham /Kontext
RSK, 1, 13.1
  guruśāstraṃ parityajya vinā jāritagandhakāt /Kontext