References

BhPr, 1, 8, 18.2
  varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham //Context
BhPr, 2, 3, 43.2
  varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham //Context
RArṇ, 12, 191.2
  kāniciccandratulyāni vyomabhāsāni kānicit /Context
RArṇ, 12, 191.3
  candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu //Context
RArṇ, 12, 192.2
  nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate //Context
RArṇ, 12, 195.2
  candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet /Context
RArṇ, 12, 195.3
  saptarātraprayogeṇa candravannirmalo bhavet //Context
RArṇ, 12, 265.1
  varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam /Context
RArṇ, 12, 305.2
  kartā hartā svayaṃ siddho jīveccandrārkatārakam //Context
RArṇ, 12, 317.2
  nīlakuñcitakeśaśca jīveccandrārkatārakam //Context
RArṇ, 12, 335.2
  yāvaccandrārkajīvitvam anantabalavīryavān //Context
RArṇ, 14, 26.2
  māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //Context
RArṇ, 15, 35.2
  bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam //Context
RArṇ, 16, 85.1
  sevante candravadanāḥ sarvābharaṇabhūṣitāḥ /Context
RājNigh, 13, 211.2
  yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //Context
RCint, 8, 94.2
  patanti candratārāśca mithyā cedahamabruvam //Context
RCūM, 10, 69.2
  rasāyanavidhānena jīveccandrārkatārakam //Context
RPSudh, 2, 99.1
  baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham /Context
RRÅ, V.kh., 1, 40.1
  sumuhūrte sunakṣatre candratārābalānvite /Context
RRÅ, V.kh., 18, 133.1
  avadhyo devadaityānāṃ yāvaccandrārkamedinī /Context
RRÅ, V.kh., 8, 8.2
  tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam //Context
RRS, 2, 97.2
  sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ //Context
RRS, 9, 81.2
  pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //Context
ŚdhSaṃh, 2, 12, 73.1
  site pakṣe jāte candrabale tathā /Context