Fundstellen

BhPr, 2, 3, 35.1
  nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare /Kontext
RAdhy, 1, 64.1
  pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe /Kontext
RArṇ, 10, 44.2
  tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam //Kontext
RArṇ, 11, 71.1
  sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ /Kontext
RArṇ, 11, 152.1
  lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā /Kontext
RArṇ, 11, 155.2
  dviguṇe śatavedhī syāt triguṇe tu sahasrakam //Kontext
RArṇ, 11, 175.0
  jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ //Kontext
RArṇ, 11, 180.1
  saṃyojya triguṇāṃ rītiṃ tāre tārāvaśeṣitaiḥ /Kontext
RArṇ, 12, 10.2
  taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ //Kontext
RArṇ, 12, 45.2
  ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye //Kontext
RArṇ, 12, 48.0
  tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet //Kontext
RArṇ, 12, 313.3
  kālena triguṇenaiva kāṭhinyaṃ tasya jāyate //Kontext
RArṇ, 12, 339.2
  triguṇe gandhake jīrṇe tena hema tu kārayet //Kontext
RArṇ, 12, 342.1
  tadbhasma jārayate sūte triguṇe tu surārcite /Kontext
RArṇ, 12, 360.1
  māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu /Kontext
RArṇ, 14, 9.2
  triguṇena tu sūtena dvitīyā saṃkalī bhavet //Kontext
RArṇ, 15, 69.1
  tatkhoṭaṃ rañjayeddevi triguṇaṃ pannagaṃ tataḥ /Kontext
RArṇ, 17, 4.2
  tatastriguṇahemnā tu jāyate cānusāritam //Kontext
RArṇ, 17, 24.0
  tattāre triguṇe vyūḍhaṃ nirbījaṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 42.1
  viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam /Kontext
RArṇ, 8, 4.1
  bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ /Kontext
RArṇ, 8, 45.2
  kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam //Kontext
RArṇ, 8, 47.1
  tāpyena vā mṛtaṃ hema triguṇena nivāpitam /Kontext
RArṇ, 8, 56.2
  samadvitriguṇān tāmre vāhayedvaṅgapannagān //Kontext
RArṇ, 8, 77.2
  śilayā ca triguṇayā kvathitenājavāriṇā //Kontext
RCint, 2, 15.1
  triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām /Kontext
RCint, 3, 48.1
  triguṇe gandhake jīrṇe sarvajāḍyavināśanaḥ /Kontext
RCint, 3, 116.3
  kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //Kontext
RCint, 3, 117.2
  etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ //Kontext
RCint, 3, 119.0
  kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //Kontext
RCint, 3, 159.2
  no previewKontext
RCint, 6, 67.2
  tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam //Kontext
RCint, 8, 105.2
  lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā //Kontext
RCint, 8, 107.2
  pratipalameva triguṇaṃ pāthaḥ kvāthārthamādeyam //Kontext
RCint, 8, 117.0
  dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti //Kontext
RCūM, 10, 91.2
  vilīne gandhake kṣiptvā jārayet triguṇālakam //Kontext
RCūM, 12, 42.1
  triguṇena rasenaiva vimardya guṭikīkṛtam /Kontext
RCūM, 16, 45.1
  jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /Kontext
RCūM, 16, 82.2
  dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ //Kontext
RCūM, 16, 87.2
  śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase //Kontext
RCūM, 16, 94.2
  dviguṇatriguṇāṃśābhyāṃ tathā pañcaguṇāṃśataḥ //Kontext
RCūM, 5, 3.1
  vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /Kontext
RHT, 14, 7.2
  triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena //Kontext
RHT, 14, 11.1
  balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam /Kontext
RHT, 14, 18.2
  triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam //Kontext
RHT, 16, 10.1
  bījena triguṇena tu sūtakamanusārayetprakāśastham /Kontext
RHT, 16, 30.2
  dviguṇena pratisāryaḥ sa cānusāryaśca triguṇena //Kontext
RHT, 18, 39.1
  samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya /Kontext
RHT, 18, 40.1
  anusāraṇā ca paścāttriguṇaṃ bījaṃ bhavedyatra /Kontext
RHT, 18, 50.2
  tāre triguṇaṃ vyūḍhaṃ hemākṛṣṭirbhaveddivyā //Kontext
RHT, 18, 52.1
  tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca /Kontext
RHT, 5, 41.1
  jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam /Kontext
RHT, 5, 50.2
  triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam //Kontext
RHT, 8, 10.2
  samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn //Kontext
RHT, 8, 12.2
  triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //Kontext
RHT, 8, 15.2
  triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ //Kontext
RHT, 8, 16.2
  triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ //Kontext
RHT, 8, 17.1
  triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam /Kontext
RHT, 8, 18.1
  taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu /Kontext
RKDh, 1, 1, 27.1
  vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /Kontext
RMañj, 6, 343.2
  jaipālastriguṇaḥ proktaḥ sarvamekatra cūrṇayet //Kontext
RPSudh, 1, 33.2
  triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet //Kontext
RPSudh, 1, 96.1
  anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase /Kontext
RPSudh, 1, 116.1
  dviguṇe triguṇe caiva kathyate 'tra mayā khalu /Kontext
RPSudh, 2, 77.2
  triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram //Kontext
RPSudh, 2, 93.1
  anenaiva prakāreṇa triguṇaṃ vāhayettrapu /Kontext
RPSudh, 5, 85.1
  gharṣayet triguṇaṃ sūtaṃ muktvā saṃgharṣaṇaṃ kuru /Kontext
RPSudh, 5, 96.2
  drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā //Kontext
RRÅ, V.kh., 10, 26.1
  triguṇena hyanenaiva kartavyaṃ pratisāraṇam /Kontext
RRÅ, V.kh., 12, 16.2
  triguṇena tu bījena pūrvavajjārayetpunaḥ //Kontext
RRÅ, V.kh., 15, 2.2
  triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman //Kontext
RRÅ, V.kh., 15, 5.2
  ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake /Kontext
RRÅ, V.kh., 15, 18.0
  triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat //Kontext
RRÅ, V.kh., 15, 50.1
  triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ /Kontext
RRÅ, V.kh., 15, 53.1
  tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman /Kontext
RRÅ, V.kh., 15, 110.1
  jārayettriguṇaṃ tasya bījaṃ yadraṃjakaṃ punaḥ /Kontext
RRÅ, V.kh., 15, 113.1
  triguṇaṃ tu bhavedyāvattatastenaiva sārayet /Kontext
RRÅ, V.kh., 15, 124.2
  abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt //Kontext
RRÅ, V.kh., 15, 126.1
  pūrvavaddrāvitaṃ jāryaṃ triguṇaṃ tu yadā bhavet /Kontext
RRÅ, V.kh., 18, 74.2
  triguṇe'yutavedhī syāllakṣavedhī caturguṇe //Kontext
RRÅ, V.kh., 18, 80.2
  jārayettriguṇā yāvat pakvabījena cāthavā //Kontext
RRÅ, V.kh., 18, 109.1
  dviguṇe 'yutavedhī syāttriguṇe lakṣavedhakaḥ /Kontext
RRÅ, V.kh., 18, 116.2
  triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet //Kontext
RRÅ, V.kh., 4, 155.2
  tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet //Kontext
RRÅ, V.kh., 5, 45.1
  rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ /Kontext
RRÅ, V.kh., 6, 90.1
  triguṇaṃ vāhayedevaṃ rasarājasya pannagam /Kontext
RRÅ, V.kh., 6, 101.2
  ityevaṃ triguṇaṃ vāhyaṃ svarṇaṃ gandhakasaṃyutam //Kontext
RRÅ, V.kh., 6, 102.2
  punardviguṇahemnā tu triguṇena tataḥ punaḥ //Kontext
RRÅ, V.kh., 6, 104.2
  sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade //Kontext
RRÅ, V.kh., 7, 87.2
  ityevaṃ hāṭakaṃ yāvajjāritaṃ triguṇaṃ bhavet //Kontext
RRÅ, V.kh., 7, 121.1
  pannagasya samaṃ svarṇaṃ trayāṇāṃ triguṇaṃ kṣipet /Kontext
RRÅ, V.kh., 9, 95.1
  śuddhena sūtarājena triguṇena ca saṃyutam /Kontext
RRÅ, V.kh., 9, 128.2
  ityevaṃ triguṇaṃ jāryam indranīlaṃ krameṇa tu //Kontext
RRS, 2, 98.2
  vilīne gandhake kṣiptvā jārayettriguṇālakaṃ //Kontext
RRS, 4, 46.1
  triguṇena rasenaiva saṃmardya guṭikīkṛtam /Kontext