Fundstellen

RArṇ, 11, 72.1
  jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ /Kontext
RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Kontext
RCint, 3, 49.1
  gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ /Kontext
RCint, 8, 11.2
  bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyujidbhavet //Kontext
RCint, 8, 158.2
  lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam //Kontext
RCūM, 10, 92.1
  śilāṃ pañcaguṇāṃ cāpi nālikāyantrake khalu /Kontext
RCūM, 16, 94.2
  dviguṇatriguṇāṃśābhyāṃ tathā pañcaguṇāṃśataḥ //Kontext
RPSudh, 1, 117.1
  jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ /Kontext
RPSudh, 5, 97.1
  manaḥśilā pañcaguṇā vālukāyantrake khalu /Kontext
RRÅ, V.kh., 18, 68.1
  kāṃtahemābhradrutayo yāvatpañcaguṇaṃ kramāt /Kontext
RRÅ, V.kh., 18, 69.1
  jāryaṃ pañcaguṇaṃ tasminmūṣāyantre prayatnataḥ /Kontext
RRÅ, V.kh., 18, 75.1
  samyak pañcaguṇe jīrṇe daśalakṣāṇi vidhyati /Kontext
RRÅ, V.kh., 18, 110.1
  koṭivedhī pañcaguṇe daśakoṭyastu ṣaḍguṇe /Kontext
RRÅ, V.kh., 20, 47.1
  rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam /Kontext
RRS, 2, 99.1
  śilāṃ pañcaguṇāṃ cāpi vālukāyantrake khalu /Kontext