Fundstellen

BhPr, 2, 3, 33.1
  bhāṇḍe vitastigambhīre madhye nihitakūpike /Kontext
BhPr, 2, 3, 33.2
  kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite //Kontext
BhPr, 2, 3, 34.1
  bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate /Kontext
BhPr, 2, 3, 171.2
  piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam //Kontext
RAdhy, 1, 213.1
  raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ /Kontext
RAdhy, 1, 214.1
  tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ /Kontext
RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Kontext
RCint, 2, 25.1
  mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /Kontext
RCint, 3, 181.2
  kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam //Kontext
RCint, 7, 97.1
  kūpikādau parīpākātsvarṇasya kālimāpahā /Kontext
RCūM, 10, 93.2
  nikṣipya kūpikāmadhye paripūrya prayatnataḥ //Kontext
RCūM, 11, 45.1
  tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /Kontext
RCūM, 3, 12.1
  kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca /Kontext
RCūM, 3, 22.2
  kūpikā champikā siddhā golā caiva karaṇḍikā //Kontext
RMañj, 2, 25.1
  sacchidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet /Kontext
RMañj, 6, 104.1
  dinaṃ vimardayitvātha rakṣayetkūpikāntare /Kontext
RPSudh, 5, 98.2
  saṃgālya yatnato vastrātsthāpayetkūpikāntare //Kontext
RRÅ, V.kh., 13, 38.2
  guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām /Kontext
RRÅ, V.kh., 17, 27.1
  narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā /Kontext
RRÅ, V.kh., 6, 40.1
  kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam /Kontext
RRÅ, V.kh., 8, 117.1
  svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām /Kontext
RRÅ, V.kh., 8, 121.2
  pūrvavad vālukāyantre kūpikāmaṣṭayāmakam //Kontext
RRS, 2, 100.2
  nikṣipya kūpikāmadhye paripūrya prayatnataḥ //Kontext
RRS, 3, 88.1
  tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /Kontext
RRS, 7, 18.0
  kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca //Kontext
RRS, 7, 19.0
  kūpikā kupikā siddhā golā caiva giriṇḍikā //Kontext
ŚdhSaṃh, 2, 12, 32.1
  piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam /Kontext