Fundstellen

ÅK, 1, 26, 211.1
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet /Kontext
ÅK, 2, 1, 209.1
  svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret /Kontext
RAdhy, 1, 85.1
  gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam /Kontext
RArṇ, 16, 15.2
  prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt //Kontext
RArṇ, 16, 19.2
  prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt //Kontext
RājNigh, 13, 193.1
  vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam /Kontext
RCint, 3, 34.3
  vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe //Kontext
RCint, 7, 18.1
  śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ /Kontext
RCūM, 10, 97.1
  svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret /Kontext
RCūM, 10, 97.2
  svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru //Kontext
RCūM, 10, 98.2
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //Kontext
RCūM, 10, 99.2
  tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //Kontext
RCūM, 12, 52.2
  raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate //Kontext
RCūM, 5, 136.2
  mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet //Kontext
RKDh, 1, 1, 95.2
  garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //Kontext
RMañj, 1, 30.1
  ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet /Kontext
RPSudh, 5, 104.2
  hematārārkagarbhebhyaḥ śilājatu viniḥsaret //Kontext
RPSudh, 5, 105.2
  rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam //Kontext
RPSudh, 5, 107.1
  tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam /Kontext
RPSudh, 5, 108.1
  śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru /Kontext
RPSudh, 7, 41.3
  kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam //Kontext
RPSudh, 7, 50.2
  raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam //Kontext
RPSudh, 7, 52.1
  gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /Kontext
RRÅ, R.kh., 2, 35.2
  kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai //Kontext
RRÅ, R.kh., 4, 31.2
  apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ //Kontext
RRÅ, V.kh., 10, 76.2
  saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ /Kontext
RRÅ, V.kh., 15, 29.1
  mūṣāgarbhe kṣipettatra pūrvanāgaṃ kṣipettataḥ /Kontext
RRÅ, V.kh., 15, 90.2
  drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai //Kontext
RRÅ, V.kh., 16, 17.2
  pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā //Kontext
RRÅ, V.kh., 18, 155.1
  taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca /Kontext
RRÅ, V.kh., 19, 35.1
  rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī /Kontext
RRÅ, V.kh., 6, 20.2
  śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet //Kontext
RRÅ, V.kh., 8, 108.2
  tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet //Kontext
RRÅ, V.kh., 9, 13.2
  amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm //Kontext
RRS, 10, 41.2
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet //Kontext
RRS, 2, 103.2
  svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret //Kontext
RRS, 2, 104.1
  svarṇagarbhagirerjāto japāpuṣpanibho guruḥ /Kontext
RRS, 2, 105.1
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru /Kontext
RRS, 2, 106.1
  tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /Kontext
RRS, 4, 11.1
  nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /Kontext
RRS, 4, 58.2
  raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate //Kontext