Fundstellen

BhPr, 1, 8, 1.2
  sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ //Kontext
BhPr, 1, 8, 114.2
  tebhya eva samutpannaṃ tattadgiriṣu cābhrakam //Kontext
BhPr, 2, 3, 80.1
  yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe /Kontext
RArṇ, 11, 141.2
  vedhayennātra saṃdeho giripātālabhūtalam //Kontext
RArṇ, 12, 74.0
  adivyāstu tṛṇauṣadhyo jāyante girigahvare //Kontext
RArṇ, 12, 152.1
  sā sthitā gomatītīre gaṅgāyām arbude girau /Kontext
RArṇ, 7, 26.1
  sārayet puṭapākena capalaṃ girimastake /Kontext
RCint, 8, 218.1
  hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /Kontext
RCūM, 10, 72.1
  viṣeṇāmṛtayuktena girau ca marutāhvaye /Kontext
RCūM, 10, 97.2
  svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru //Kontext
RCūM, 10, 98.2
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //Kontext
RCūM, 10, 99.2
  tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //Kontext
RCūM, 11, 105.1
  mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ /Kontext
RCūM, 11, 111.2
  arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam //Kontext
RCūM, 14, 7.1
  tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /Kontext
RCūM, 14, 90.1
  kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ /Kontext
RPSudh, 4, 60.1
  yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ /Kontext
RPSudh, 5, 105.2
  rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam //Kontext
RPSudh, 5, 107.1
  tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam /Kontext
RPSudh, 5, 108.1
  śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru /Kontext
RPSudh, 6, 87.1
  mahāgirau śilāntastho raktavarṇacyuto rasaḥ /Kontext
RPSudh, 6, 89.2
  arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam //Kontext
RRĂ…, V.kh., 18, 182.1
  tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam /Kontext
RRS, 2, 104.1
  svarṇagarbhagirerjāto japāpuṣpanibho guruḥ /Kontext
RRS, 2, 105.1
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru /Kontext
RRS, 2, 106.1
  tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /Kontext
RRS, 2, 119.2
  viṣeṇāmṛtayuktena girau marakatāhvaye /Kontext
RRS, 3, 145.1
  mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ /Kontext
RRS, 3, 155.2
  arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam //Kontext
RRS, 5, 8.1
  tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /Kontext