References

ÅK, 1, 26, 169.2
  dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam //Context
BhPr, 1, 8, 83.1
  sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt /Context
RAdhy, 1, 122.1
  agastipuṣpatoye ca kumudānāṃ rasena ca /Context
RAdhy, 1, 305.2
  puṣpālyā ghanapuṣpāṇi nisāhāyāṃ pravartayet //Context
RArṇ, 11, 110.1
  palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /Context
RArṇ, 12, 16.1
  niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet /Context
RArṇ, 12, 113.1
  tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham /Context
RArṇ, 12, 123.1
  padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī /Context
RArṇ, 12, 151.1
  raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate /Context
RArṇ, 12, 185.1
  bījāni sitaguñjāyāḥ puṣpayogena vāpayet /Context
RArṇ, 12, 241.1
  balipuṣpopahāreṇa tato devīṃ samarcayet /Context
RArṇ, 15, 133.1
  cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ /Context
RArṇ, 17, 72.1
  bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām /Context
RArṇ, 5, 7.2
  etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ /Context
RArṇ, 6, 10.2
  agastyapuṣpatoyena kumudānāṃ rasena ca //Context
RArṇ, 6, 18.2
  umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ /Context
RArṇ, 6, 22.1
  agastyapuṣpatoyena piṣṭvā sūraṇakandake /Context
RArṇ, 6, 53.1
  raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ /Context
RArṇ, 6, 101.1
  śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ /Context
RArṇ, 7, 34.0
  puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet //Context
RArṇ, 7, 78.2
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //Context
RArṇ, 8, 72.3
  śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet //Context
RArṇ, 8, 76.2
  koraṇḍakasya puṣpeṇa bakulasyārjunasya ca //Context
RArṇ, 8, 81.1
  anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /Context
RArṇ, 8, 82.1
  dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /Context
RājNigh, 13, 167.1
  yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca /Context
RCint, 3, 129.1
  anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /Context
RCint, 3, 130.1
  dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /Context
RCint, 3, 136.1
  yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ /Context
RCint, 4, 36.1
  agastipuṣpaniryāsairmarditaḥ sūraṇodare /Context
RCint, 8, 220.1
  madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /Context
RCūM, 10, 97.2
  svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru //Context
RCūM, 5, 118.2
  dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //Context
RCūM, 5, 118.2
  dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //Context
RHT, 18, 12.1
  bhūpativartakacūrṇaṃ śirīṣapuṣparasabhāvitaṃ bahuśaḥ /Context
RMañj, 2, 32.1
  bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu /Context
RMañj, 3, 61.1
  agastipuṣpaniryāsamarditaṃ sūraṇodare /Context
RMañj, 6, 101.2
  phalatrayakaṣāyeṇa munipuṣparasena ca //Context
RPSudh, 1, 121.1
  dhūrtapuṣpasamākārā mūṣāṣṭāṅguladīrghikā /Context
RPSudh, 10, 21.2
  dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet //Context
RPSudh, 5, 105.1
  bandhūkapuṣpasadṛśaṃ guru snigdhaṃ suśītalam /Context
RRÅ, R.kh., 7, 24.2
  agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet //Context
RRÅ, V.kh., 1, 26.2
  dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam //Context
RRÅ, V.kh., 1, 37.1
  anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /Context
RRÅ, V.kh., 1, 41.2
  gandhapuṣpākṣatadhūpadīpair naivedyato 'rcayet //Context
RRÅ, V.kh., 1, 42.2
  tilājyaiḥ pāyasaiḥ puṣpairaṣṭādhikaśataiḥ pṛthak //Context
RRÅ, V.kh., 1, 52.2
  jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam /Context
RRÅ, V.kh., 10, 17.1
  śākakiṃśukakoraṇṭaśigrūṇāṃ puṣpamāharet /Context
RRÅ, V.kh., 10, 22.0
  mañjiṣṭhā brahmapuṣpaṃ ca puṣpaṃ ca karavīrakam //Context
RRÅ, V.kh., 10, 22.0
  mañjiṣṭhā brahmapuṣpaṃ ca puṣpaṃ ca karavīrakam //Context
RRÅ, V.kh., 10, 23.1
  sarvāsāṃ vṛkṣajātīnāṃ raktapuṣpāṇi cāharet /Context
RRÅ, V.kh., 10, 35.0
  yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ //Context
RRÅ, V.kh., 10, 40.2
  puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret //Context
RRÅ, V.kh., 13, 32.3
  sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet //Context
RRÅ, V.kh., 13, 37.4
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //Context
RRÅ, V.kh., 13, 52.2
  sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ //Context
RRÅ, V.kh., 13, 57.2
  puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam //Context
RRÅ, V.kh., 13, 84.2
  trikṣāraṃ dhātakīpuṣpaṃ gugguluṃ ca samaṃ samam /Context
RRÅ, V.kh., 14, 25.2
  siddhabījamidaṃ khyātaṃ dāḍimīpuṣpavad bhavet //Context
RRÅ, V.kh., 14, 49.2
  brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ //Context
RRÅ, V.kh., 15, 79.2
  dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā //Context
RRÅ, V.kh., 18, 174.1
  rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam /Context
RRÅ, V.kh., 19, 94.2
  chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet //Context
RRÅ, V.kh., 19, 100.1
  campakaṃ ketakīmallījātīpuṣpāṇi tatpunaḥ /Context
RRÅ, V.kh., 19, 101.1
  tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām /Context
RRÅ, V.kh., 19, 103.1
  veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam /Context
RRÅ, V.kh., 19, 105.2
  anyāni ca sugandhīni puṣpāṇi tatra nikṣipet //Context
RRÅ, V.kh., 19, 106.1
  dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet /Context
RRÅ, V.kh., 19, 109.2
  puṣpāṇi bakulasyaiva ratnamālāṃ samaṃ samam //Context
RRÅ, V.kh., 19, 111.2
  dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret //Context
RRÅ, V.kh., 19, 117.1
  pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare /Context
RRÅ, V.kh., 19, 119.1
  pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam /Context
RRÅ, V.kh., 19, 129.1
  jātīpuṣpapalaikaṃ tu niṣkaṃ cūrṇitaṭaṃkaṇam /Context
RRÅ, V.kh., 19, 131.1
  dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam /Context
RRÅ, V.kh., 19, 131.2
  anenaiva prakāreṇa puṣpāṇāṃ ca pṛthak pṛthak /Context
RRÅ, V.kh., 2, 29.1
  gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam /Context
RRÅ, V.kh., 2, 32.1
  puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ nimbakasya ca /Context
RRÅ, V.kh., 20, 71.1
  padminīpatrapuṣpābhā vijñeyā sthalapadminī /Context
RRÅ, V.kh., 3, 89.2
  agastipuṣpakumudayavaciñcāmlavetasaiḥ //Context
RRÅ, V.kh., 5, 18.2
  rasaiḥ śirīṣapuṣpasya ārdrakasya rasaiḥ samaiḥ //Context
RRÅ, V.kh., 6, 1.1
  nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam /Context
RRÅ, V.kh., 6, 26.1
  śākakiṃśukakoraṇṭapuṣpāṇāṃ grāhayedrasam /Context
RRÅ, V.kh., 6, 53.1
  ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham /Context
RRÅ, V.kh., 6, 70.2
  nīlapuṣpā śvetapatrā picchilātirasā tu sā //Context
RRÅ, V.kh., 6, 80.2
  munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā //Context
RRÅ, V.kh., 8, 24.1
  śvetapālāśapuṣpāṇi chāyāśuṣkāṇi cūrṇayet /Context
RRÅ, V.kh., 8, 26.1
  tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet /Context
RRÅ, V.kh., 8, 27.2
  takreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā //Context
RRS, 10, 23.2
  dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //Context
RRS, 10, 23.2
  dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //Context
RRS, 2, 104.1
  svarṇagarbhagirerjāto japāpuṣpanibho guruḥ /Context
RRS, 3, 162.1
  śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet //Context
ŚdhSaṃh, 2, 12, 80.2
  nāsikādiṣu rakteṣu rasaṃ dāḍimapuṣpajam //Context