Fundstellen

BhPr, 1, 8, 187.1
  kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /Kontext
RArṇ, 1, 60.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 10, 1.2
  rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam /Kontext
RArṇ, 10, 60.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 11, 130.2
  gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane //Kontext
RArṇ, 11, 221.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 12, 1.3
  kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam //Kontext
RArṇ, 12, 1.3
  kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam //Kontext
RArṇ, 14, 174.0
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 15, 207.2
  tanmamācakṣva deveśi kimanyacchrotum icchasi //Kontext
RArṇ, 16, 110.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 17, 166.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 4, 1.3
  kiṃ karoti mahādeva tāni me vaktumarhasi //Kontext
RArṇ, 4, 65.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 5, 45.1
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 6, 139.2
  tanmamācakṣva deveśi kimanyacchrotum icchasi //Kontext
RArṇ, 7, 15.2
  naśyanti yojanaśate kas tasmāllohavedhakaraḥ //Kontext
RArṇ, 7, 154.2
  tanmamācakṣva deveśi kimanyacchrotumarhasi //Kontext
RArṇ, 8, 88.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 9, 19.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RājNigh, 13, 13.1
  tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /Kontext
RCint, 3, 2.2
  kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ //Kontext
RCint, 4, 45.2
  anyāni yānyasādhyāni vyomasattvasya kathā //Kontext
RCint, 6, 2.2
  vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ //Kontext
RCint, 6, 9.3
  rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam //Kontext
RCint, 8, 190.2
  saptāhatrayamātrātsarvarujo hanti kiṃ bahunā //Kontext
RCūM, 10, 94.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //Kontext
RCūM, 10, 101.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Kontext
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RCūM, 5, 28.1
  tribhirevordhvapātaiśca kasmāddoṣānna mucyate /Kontext
RHT, 17, 8.1
  mākṣikasattvaṃ nāgaṃ vihāya na krāmaṇaṃ kimapyasti /Kontext
RMañj, 6, 125.2
  kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati /Kontext
RPSudh, 2, 53.1
  milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ /Kontext
RRÅ, R.kh., 1, 7.2
  dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ //Kontext
RRÅ, R.kh., 1, 14.2
  kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam //Kontext
RRÅ, R.kh., 7, 47.2
  asādhyān mocayet sattvān mṛttikādeśca kathā //Kontext
RRS, 2, 108.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Kontext
RRS, 3, 153.1
  kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /Kontext
RRS, 5, 96.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext