Fundstellen

BhPr, 1, 8, 101.2
  kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ //Kontext
BhPr, 1, 8, 149.1
  vālukā sikatā proktā śarkarā retajāpi ca /Kontext
BhPr, 2, 3, 134.1
  no previewKontext
KaiNigh, 2, 149.1
  nānādhātumayī kārā vālukā sikatā matā /Kontext
MPālNigh, 4, 65.1
  paṅkaḥ kardamako jñeyo vālukā sikatā tathā /Kontext
RArṇ, 15, 178.2
  tāpyena lohakiṭṭena sikatāmṛnmayena ca //Kontext
RArṇ, 15, 204.0
  haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet //Kontext
RArṇ, 4, 28.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Kontext
RājNigh, 13, 5.1
  sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā /Kontext
RājNigh, 13, 135.1
  sikatā vālukā siktā śītalā sūkṣmaśarkarā /Kontext
RCint, 2, 7.0
  no previewKontext
RCint, 3, 73.3
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet /Kontext
RCint, 8, 150.2
  mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam //Kontext
RCūM, 10, 108.2
  pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu //Kontext
RCūM, 11, 13.1
  gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim /Kontext
RCūM, 5, 40.2
  tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ //Kontext
RKDh, 1, 1, 77.2
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Kontext
RMañj, 2, 25.2
  pūrayet sikatāpurair galaṃ matimān bhiṣak //Kontext
RPSudh, 3, 29.2
  sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm //Kontext
RRĂ…, R.kh., 4, 39.3
  apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā //Kontext
RRS, 2, 117.1
  pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu /Kontext
RRS, 3, 25.2
  gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti //Kontext
RRS, 9, 31.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Kontext