References

ÅK, 1, 25, 27.1
  kṣipennirvāhaṇaṃ dravye nirvāhye samabhāgikam /Context
ÅK, 1, 25, 71.1
  dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam /Context
ÅK, 1, 25, 74.2
  drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ //Context
ÅK, 1, 25, 79.2
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā //Context
ÅK, 1, 25, 90.2
  iyanmānasya sūtasya bhojyadravyātmikā mitiḥ //Context
ÅK, 1, 25, 105.2
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu //Context
ÅK, 1, 25, 108.2
  saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ //Context
ÅK, 1, 25, 111.2
  piṇḍadravyasya sūtena kāluṣyādinivāraṇam //Context
ÅK, 1, 26, 198.2
  tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ //Context
ÅK, 1, 26, 207.1
  śikhitrādhamanadravyam ūrdhvadvāreṇa nikṣipet /Context
ÅK, 1, 26, 227.1
  vinyasetkumudīṃ tatra puṭanadravyapūritām /Context
ÅK, 1, 26, 236.2
  yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane //Context
BhPr, 1, 8, 59.1
  dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ /Context
BhPr, 1, 8, 196.2
  sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ //Context
BhPr, 2, 3, 114.2
  dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ //Context
BhPr, 2, 3, 154.2
  rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak //Context
BhPr, 2, 3, 155.1
  dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ /Context
RAdhy, 1, 4.2
  dravyavyayaṃ prakurvanto mudhā tāmyanti bāliśāḥ //Context
RArṇ, 11, 9.2
  sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet //Context
RArṇ, 12, 76.1
  na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ /Context
RArṇ, 12, 76.2
  kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati //Context
RArṇ, 4, 7.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Context
RArṇ, 4, 39.2
  dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate //Context
RArṇ, 4, 48.1
  tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ /Context
RArṇ, 4, 62.1
  indhanāni ca sarvāṇi dravyāṇi ca viśeṣataḥ /Context
RArṇ, 5, 21.1
  tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ /Context
RCint, 3, 175.1
  viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi /Context
RCint, 7, 116.3
  rasendrajāraṇe proktā viḍadravyeṣu śasyate //Context
RCint, 8, 128.1
  dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti /Context
RCint, 8, 159.2
  tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam //Context
RCūM, 10, 73.2
  viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet /Context
RCūM, 10, 73.2
  viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet /Context
RCūM, 11, 101.1
  rasendrajāraṇe proktā biḍadravyeṣu śasyate /Context
RCūM, 14, 72.1
  balinā palamātreṇa taddravye rajasaṃmitaiḥ /Context
RCūM, 14, 215.1
  kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /Context
RCūM, 16, 1.2
  sukarā sulabhadravyā kṛtapūrvā nigadyate //Context
RCūM, 16, 43.3
  nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ //Context
RCūM, 3, 9.2
  sūkṣmachidrasahasrāḍhyā dravyacālanahetave //Context
RCūM, 3, 17.1
  kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā /Context
RCūM, 4, 3.1
  bhaiṣajyakrīṇitadravyabhāgaścaikādaśo hi yaḥ /Context
RCūM, 4, 29.1
  kṣepyaṃ nirvāhaṇaṃ dravyaṃ nirvāhye samabhāgikam /Context
RCūM, 4, 54.1
  drutadravyasya nikṣepo drave taḍḍhālanaṃ matam /Context
RCūM, 4, 73.1
  dravyayormelanaṃ dhmānād dvaṃdvanaṃ parikīrtitam /Context
RCūM, 4, 76.1
  drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ /Context
RCūM, 4, 80.1
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā /Context
RCūM, 4, 91.1
  iyanmānasya sūtasya grāsadravyātmikā mitiḥ /Context
RCūM, 4, 106.1
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /Context
RCūM, 4, 109.1
  saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā /Context
RCūM, 4, 112.1
  viddhadravyasya sūtena kāluṣyādinivāraṇam /Context
RCūM, 5, 28.2
  vibhāgena vipāke tu dravyeṇānyena yogataḥ //Context
RCūM, 5, 85.2
  dhūpayantramiti proktaṃ jāraṇādravyavāhane //Context
RCūM, 5, 88.2
  svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca //Context
RCūM, 5, 123.1
  nirvaktragolakākārā puṭanadravyagarbhiṇī /Context
RCūM, 5, 123.2
  golamūṣeti sā proktā satvaraṃ dravyarodhinī //Context
RCūM, 5, 132.2
  śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet //Context
RCūM, 5, 143.2
  tiryakpradhamanākhyā ca mṛdudravyaviśodhinī //Context
RCūM, 5, 144.1
  rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam /Context
RCūM, 5, 151.2
  vinyaset kumudīṃ tatra puṭanadravyapūritām //Context
RCūM, 5, 161.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Context
RCūM, 5, 162.1
  anuktapuṭamāne tu sādhyadravyabalābalāt /Context
RCūM, 9, 27.1
  raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /Context
RHT, 16, 29.1
  tasmād dravyavidhāyī sūto bījena sārito laghunā /Context
RHT, 16, 36.1
  vidhyed dviguṇaṃ dravyaṃ nāgaṃ dattvānuvāhayecchanakaiḥ /Context
RHT, 18, 8.2
  vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi //Context
RHT, 2, 11.2
  sutarāṃ bhavati rasendro dravye ca rasāyane yogyaḥ //Context
RHT, 7, 7.1
  dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe /Context
RKDh, 1, 1, 22.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Context
RKDh, 1, 1, 64.2
  snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake /Context
RKDh, 1, 1, 65.1
  atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /Context
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Context
RKDh, 1, 1, 128.2
  svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca /Context
RKDh, 1, 1, 162.2
  pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam //Context
RKDh, 1, 1, 219.1
  tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ /Context
RMañj, 3, 92.2
  rasendrajāraṇe proktā viḍadravyeṣu śasyate //Context
RPSudh, 1, 134.2
  etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam //Context
RPSudh, 10, 26.2
  mahāmūṣeti sā proktā satvaradravyaśodhinī //Context
RPSudh, 10, 34.2
  kokilādhamanadravyamūrdhvadvāre vinikṣipet //Context
RPSudh, 10, 49.1
  mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset /Context
RPSudh, 10, 50.1
  garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset /Context
RPSudh, 10, 52.2
  yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //Context
RPSudh, 7, 21.1
  pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt /Context
RRÅ, V.kh., 19, 17.1
  proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak /Context
RRÅ, V.kh., 19, 135.2
  yasminkasminbhave dravye dhānye vā vṛddhikārakam //Context
RRÅ, V.kh., 19, 137.2
  yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam //Context
RRS, 10, 37.2
  śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet //Context
RRS, 10, 46.3
  tiryakpradhamanāsyā ca mṛdudravyaviśodhinī //Context
RRS, 10, 47.1
  rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /Context
RRS, 10, 63.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Context
RRS, 10, 64.1
  anuktapuṭamāne tu sādhyadravyabalābalāt /Context
RRS, 10, 92.1
  raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /Context
RRS, 11, 31.1
  ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet /Context
RRS, 11, 35.1
  miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet /Context
RRS, 11, 42.2
  tadā rasāyane yogyo bhaved dravyaviśeṣataḥ //Context
RRS, 11, 112.1
  agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ /Context
RRS, 2, 121.1
  dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /Context
RRS, 2, 121.1
  dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /Context
RRS, 3, 139.3
  rasendrajāraṇe proktā viḍadravyeṣu śasyate //Context
RRS, 7, 7.2
  karaṇāni vicitrāṇi dravyāṇyapi samāharet //Context
RRS, 7, 9.1
  sūkṣmacchidrasahasrāḍhyā dravyagālanahetave /Context
RRS, 7, 10.3
  kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā //Context
RRS, 8, 3.1
  bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ /Context
RRS, 8, 26.1
  kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam /Context
RRS, 8, 30.1
  tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam /Context
RRS, 8, 43.0
  drutadravyasya nikṣepo drave taḍḍhālanaṃ matam //Context
RRS, 8, 50.0
  dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam //Context
RRS, 8, 54.1
  drute dravyāntarakṣepo lohādye kriyate hi yaḥ /Context
RRS, 8, 59.1
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā /Context
RRS, 8, 71.1
  iyanmānasya sūtasya bhojyadravyātmikā mitiḥ /Context
RRS, 8, 89.1
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /Context
RRS, 8, 93.1
  saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā /Context
RRS, 8, 96.1
  siddhadravyasya sūtena kāluṣyādinivāraṇam /Context
RRS, 9, 3.1
  dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /Context
RRS, 9, 76.2
  svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca /Context