References

RCint, 8, 116.0
  kāntakrāmakamekaṃ niḥśeṣaṃ doṣamapaharatyayasaḥ //Context
RCūM, 10, 60.1
  ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ /Context
RCūM, 10, 74.1
  niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca /Context
RCūM, 14, 18.2
  triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam //Context
RCūM, 14, 24.1
  niḥśeṣarogavidhvaṃsi bhūtapretabhayāpaham /Context
RCūM, 14, 71.2
  nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nĀṝṇām //Context
RCūM, 15, 1.1
  rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam /Context
RCūM, 15, 35.2
  rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate //Context
RRS, 11, 76.2
  nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ //Context
RRS, 2, 122.1
  niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca /Context