Fundstellen

BhPr, 2, 3, 121.1
  gomūtre ca kulatthānāṃ kaṣāye'tra tridhā tridhā /Kontext
BhPr, 2, 3, 134.1
  no previewKontext
MPālNigh, 4, 68.1
  yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra /Kontext
RAdhy, 1, 6.1
  tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt /Kontext
RAdhy, 1, 185.2
  viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ //Kontext
RArṇ, 1, 58.2
  labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret //Kontext
RArṇ, 4, 23.2
  mantro'ghoro'tra japtavyo japānte pūjayedrasam //Kontext
RArṇ, 7, 12.1
  kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe /Kontext
RArṇ, 7, 65.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Kontext
RājNigh, 13, 221.2
  tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ //Kontext
RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Kontext
RCint, 2, 12.0
  atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti //Kontext
RCint, 2, 23.0
  nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti //Kontext
RCint, 2, 30.1
  atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam //Kontext
RCint, 3, 73.2
  atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti /Kontext
RCint, 3, 134.0
  atra gandharvatailamapi rasahṛdayasvarasāt //Kontext
RCint, 3, 159.2
  no previewKontext
RCint, 3, 167.2
  sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam //Kontext
RCint, 5, 3.0
  gandhakamatra navanītākhyamupādeyam //Kontext
RCint, 6, 22.2
  ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate //Kontext
RCint, 6, 76.1
  tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ /Kontext
RCint, 8, 24.2
  māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra //Kontext
RCint, 8, 148.1
  mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām /Kontext
RCint, 8, 208.2
  vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit //Kontext
RCūM, 10, 74.2
  rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //Kontext
RCūM, 11, 2.2
  śveto'tra khaṭikā prokto lepane lohamāraṇe //Kontext
RCūM, 11, 26.1
  śrīmatā somadevena samyagatra prakīrtitaḥ /Kontext
RCūM, 11, 40.2
  rasoparasaloheṣu tadevātra nigadyate //Kontext
RCūM, 12, 65.2
  durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām //Kontext
RCūM, 14, 25.1
  vinā bilvaphalaṃ cātra sarvamanyat praśasyate /Kontext
RCūM, 15, 55.2
  ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam //Kontext
RCūM, 15, 68.1
  kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ /Kontext
RCūM, 9, 29.1
  mahiṣīmeṣaśṛṅgo'tra kaliṅgodbhavabījayuk /Kontext
RHT, 4, 2.2
  tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet //Kontext
RHT, 5, 39.1
  kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām /Kontext
RHT, 6, 10.1
  nādau kartuṃ śakyo'tra grāsapramāṇaniyamastu /Kontext
RKDh, 1, 1, 65.1
  atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /Kontext
RKDh, 1, 1, 65.2
  sacchidram iti chidraṃ cātra pātrādhastājjñeyam /Kontext
RKDh, 1, 2, 23.1
  atraviśeṣaḥ jalena siktāścettarhi kokilāḥ anyathā tu pāvakocchiṣṭāḥ /Kontext
RKDh, 1, 2, 26.2
  atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni /Kontext
RMañj, 2, 16.1
  palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam /Kontext
RMañj, 6, 2.2
  sa rasaḥ procyate hyatra vyādhināśanahetave //Kontext
RMañj, 6, 200.2
  savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam //Kontext
RPSudh, 1, 25.3
  uddeśato mayātraiva nāmāni kathitāni vai //Kontext
RPSudh, 1, 39.2
  ardhacandrākṛtiścāpi mardako 'tra daśāṃgulaḥ //Kontext
RPSudh, 1, 116.1
  dviguṇe triguṇe caiva kathyate 'tra mayā khalu /Kontext
RPSudh, 1, 158.2
  kathyate 'tra prayatnena vistareṇa mayādhunā //Kontext
RPSudh, 10, 8.2
  ūnacatvāriṃśadatra yantrāṇyuktāni nāmataḥ //Kontext
RPSudh, 2, 4.1
  mūlikātra maṇiścaiva svarṇakaṃ nāgavaṅgake /Kontext
RPSudh, 4, 58.1
  kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca /Kontext
RPSudh, 4, 75.1
  athāparaḥ prakāro'tra kathyate lohamāraṇe /Kontext
RPSudh, 4, 77.1
  nirutthaṃ lohajaṃ bhasma sevetātra pumānsudhīḥ /Kontext
RPSudh, 6, 23.2
  kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //Kontext
RPSudh, 6, 47.2
  dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu /Kontext
RPSudh, 7, 39.2
  vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ //Kontext
RPSudh, 7, 67.2
  adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai //Kontext
RRÅ, R.kh., 3, 13.2
  viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ //Kontext
RRÅ, R.kh., 3, 19.2
  mārayet pūrvayogena māraṇaṃ cātra kathyate //Kontext
RRÅ, V.kh., 17, 73.1
  ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /Kontext
RRÅ, V.kh., 19, 139.3
  tathaivātra prakartavyaṃ siddhirbhavati nānyathā //Kontext
RRÅ, V.kh., 5, 1.1
  mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā /Kontext
RRS, 11, 16.2
  saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma //Kontext
RRS, 11, 97.1
  dvitīyātra mayā proktā jalaukā drāvaṇe hitā /Kontext
RRS, 2, 122.2
  rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //Kontext
RRS, 3, 11.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Kontext
RRS, 3, 14.2
  śveto 'tra khaṭikāprokto lepane lohamāraṇe //Kontext
RRS, 3, 37.3
  śrīmatā somadevena samyagatra prakīrtitaḥ //Kontext
RRS, 3, 153.1
  kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /Kontext
RRS, 9, 59.2
  samyak toyamṛdā ruddhvā samyagatrocyamānayā //Kontext
ŚdhSaṃh, 2, 12, 193.1
  aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ /Kontext