Fundstellen

RArṇ, 11, 170.1
  karañjatailamadhye tu daśarātraṃ nidhāpayet /Kontext
RArṇ, 12, 319.2
  golakaṃ kārayitvā tu vārimadhye nidhāpayet //Kontext
RArṇ, 15, 7.2
  jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet //Kontext
RArṇ, 6, 27.2
  mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet /Kontext
RArṇ, 6, 38.2
  lepayettena kalkena kāṃsyapātre nidhāpayet /Kontext
RArṇ, 6, 122.2
  jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet /Kontext
RArṇ, 7, 33.2
  mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari //Kontext
RArṇ, 7, 40.2
  śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet //Kontext
RArṇ, 7, 41.2
  karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet //Kontext
RCint, 4, 41.2
  jambīrodaramadhye tu dhānyarāśau nidhāpayet //Kontext
RHT, 16, 20.1
  dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi /Kontext
RKDh, 1, 1, 48.2
  adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet //Kontext
RMañj, 6, 160.2
  lohapātre ca lavaṇaṃ athopari nidhāpayet //Kontext
RPSudh, 1, 136.1
  kalkametad hi madhye sūtaṃ nidhāpayet /Kontext
RPSudh, 4, 81.2
  karṣamānāṃ baṃgacakrīṃ tatropari nidhāpayet //Kontext
RRĂ…, R.kh., 8, 65.1
  samyaglavaṇayantrasthaṃ pārśve bhasma nidhāpayet /Kontext
RRS, 2, 126.2
  karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet //Kontext
RRS, 5, 132.1
  taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam /Kontext
ŚdhSaṃh, 2, 12, 278.1
  atyantaṃ piṇḍitaṃ kṛtvā tāmrapātre nidhāpayet /Kontext