References

RArṇ, 12, 123.2
  bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam //Context
RArṇ, 12, 140.2
  candrārkapattraṃ deveśi jāyate hema śobhanam //Context
RArṇ, 12, 167.0
  bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam //Context
RArṇ, 12, 169.2
  dhameddhavāgninā caiva jāyate hema śobhanam //Context
RArṇ, 12, 188.3
  devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam //Context
RArṇ, 12, 227.2
  niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam //Context
RArṇ, 12, 231.2
  niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam //Context
RArṇ, 14, 125.2
  andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam //Context
RArṇ, 15, 53.1
  tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ /Context
RArṇ, 15, 58.1
  andhayitvā dhameddevi khoṭo bhavati śobhanaḥ /Context
RArṇ, 15, 62.1
  tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ /Context
RArṇ, 15, 64.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ /Context
RArṇ, 15, 108.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ /Context
RArṇ, 15, 135.2
  dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ //Context
RArṇ, 15, 137.2
  pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ //Context
RArṇ, 15, 155.1
  pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ /Context
RArṇ, 15, 157.2
  pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ //Context
RArṇ, 16, 33.2
  rañjayet trīṇi vārāṇi śobhanaṃ hema jāyate //Context
RArṇ, 16, 49.1
  rañjayet trīṇi vārāṇi jāyate hema śobhanam /Context
RArṇ, 16, 59.3
  andhamūṣāgataṃ dhmātaṃ śobhanaṃ hema jāyate //Context
RArṇ, 16, 98.1
  ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam /Context
RArṇ, 17, 71.2
  rañjayet trīṇi vārāṇi jāyate hema śobhanam //Context
RArṇ, 17, 72.3
  andhamūṣāgataṃ dhmātaṃ jāyate hema śobhanam //Context
RArṇ, 17, 103.2
  puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam //Context
RArṇ, 17, 123.2
  raktataile niṣektavyaṃ jāyate hema śobhanam //Context
RArṇ, 17, 163.3
  sarvadoṣavinirmuktaṃ jāyate hema śobhanam //Context
RArṇ, 7, 42.2
  indragopakasaṃkāśaṃ sattvaṃ patati śobhanam //Context
RArṇ, 7, 84.2
  kramāt sitaṃ ca raktaṃ ca sattvaṃ patati śobhanam //Context
RArṇ, 7, 87.3
  dhamitaṃ khādirāṅgāraiḥ sattvaṃ muñcati śobhanam //Context
RājNigh, 13, 192.2
  yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //Context
RCūM, 14, 169.1
  talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /Context
RCūM, 3, 2.1
  yakṣarājasahasrākṣadigvibhāge suśobhane /Context
RCūM, 3, 6.1
  sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām /Context
RMañj, 6, 279.2
  bhāgo'sya bhāgāścatvāraḥ karpūrasya suśobhanāḥ //Context
RPSudh, 2, 79.2
  lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat /Context
RPSudh, 6, 25.2
  varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam //Context
RPSudh, 7, 3.2
  dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam //Context
RPSudh, 7, 17.2
  taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam //Context
RPSudh, 7, 50.2
  raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam //Context
RRÅ, V.kh., 13, 74.2
  iṃdragopakasaṃkāśaṃ sattvaṃ muñcati śobhanam //Context
RRÅ, V.kh., 14, 92.2
  śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 16, 8.3
  tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam //Context
RRÅ, V.kh., 16, 11.2
  vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam //Context
RRÅ, V.kh., 16, 70.3
  pūrvavat krāmaṇaṃ dattvā tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 18, 167.2
  mardayellolayettena muktācūrṇaṃ suśobhanam //Context
RRÅ, V.kh., 19, 20.2
  yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam //Context
RRÅ, V.kh., 19, 22.3
  tenaiva kṣālite muktāphalaṃ bhavati śobhanam //Context
RRÅ, V.kh., 19, 78.3
  amlavetasamityetajjāyate śobhanaṃ param //Context
RRÅ, V.kh., 20, 94.0
  bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 5, 35.1
  kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam /Context
RRÅ, V.kh., 7, 53.2
  liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 18.0
  datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 21.2
  evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 41.2
  stambhate nātra saṃdehastāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 42.1
  hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam /Context
RRÅ, V.kh., 8, 56.3
  śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 74.3
  athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 82.3
  catuḥṣaṣṭitamāṃśena tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 85.2
  ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 89.2
  daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 105.2
  tārārdhena samāvartya tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 124.3
  pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 9, 79.2
  aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam //Context
RRS, 2, 127.2
  indragopākṛti caiva sattvaṃ bhavati śobhanam //Context
RRS, 3, 165.2
  dhmāpitaṃ khadirāṅgāraiḥ sattvaṃ muñcati śobhanam //Context
RRS, 3, 166.2
  kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam //Context
RRS, 5, 203.1
  talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /Context
RRS, 7, 2.1
  yakṣatryakṣasahasrākṣadigvibhāge suśobhane /Context
RRS, 7, 5.2
  sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām //Context