Fundstellen

ÅK, 2, 1, 4.3
  capalāśmajabhūnāgaharidrāśmāgnijārakāḥ //Kontext
ÅK, 2, 1, 222.1
  raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ /Kontext
RAdhy, 1, 428.1
  kṣipedbindumahorātraṃ muhurbhūnāgasatvajam /Kontext
RAdhy, 1, 442.2
  gadyāṇaṃ cāṃdhamūṣāyāṃ kṣiped bhūnāgasatvajam //Kontext
RAdhy, 1, 444.2
  hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ //Kontext
RAdhy, 1, 446.2
  kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam //Kontext
RAdhy, 1, 448.1
  naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam /Kontext
RAdhy, 1, 458.1
  hemavajrādibhūnāgasatvairniṣpāditastribhiḥ /Kontext
RArṇ, 17, 78.2
  aṣṭāviṃśatikṛtvā vā taile bhūnāgasambhave /Kontext
RājNigh, 13, 2.1
  śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā /Kontext
RājNigh, 13, 54.1
  bhūnāgaḥ kṣitināgaś ca bhūjantū raktajantukaḥ /Kontext
RājNigh, 13, 55.1
  bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ /Kontext
RCint, 3, 162.1
  bhūnāgairmardayedyāmaṃ vallamātraṃ vaṭīkṛtam /Kontext
RCint, 6, 18.3
  dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ //Kontext
RCint, 7, 90.1
  sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /Kontext
RCint, 7, 93.1
  kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ /Kontext
RCūM, 10, 79.1
  sattvametatsamādāya varabhūnāgasattvayuk /Kontext
RCūM, 11, 60.1
  bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ /Kontext
RCūM, 12, 41.1
  kharabhūnāgasattvena viṃśenāvartayed dhruvam /Kontext
RCūM, 14, 185.1
  vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /Kontext
RCūM, 14, 186.1
  dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ /Kontext
RCūM, 14, 197.1
  bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /Kontext
RCūM, 4, 60.1
  evaṃ bhūnāgadhautena mardayeddivasatrayam /Kontext
RCūM, 5, 106.1
  gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /Kontext
RCūM, 5, 114.1
  gārabhūnāgadhautābhyāṃ tuṣamaṣyā śaṇena ca /Kontext
RHT, 16, 5.1
  vidrumabhūnāgamalaṃ viṇmakṣikādhvāṅkṣaśalabhānāṃ ca /Kontext
RMañj, 3, 2.2
  kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṅkaṇaṃ tu śilājatu //Kontext
RMañj, 3, 66.1
  sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /Kontext
RPSudh, 1, 124.2
  bhūnāgaviṭ tathā kṣaudraṃ vāyasānāṃ purīṣakam //Kontext
RPSudh, 10, 11.2
  gārabhūnāgasatvābhyāṃ śaṇairdagdhatuṣaistathā //Kontext
RPSudh, 10, 13.2
  bhūnāgamṛttikā tulyā sarvairebhirvimarditā /Kontext
RPSudh, 10, 18.1
  gārabhūnāgasattvābhyāṃ tuṣamiśrā śaṇena ca /Kontext
RPSudh, 5, 77.1
  bhūnāgasatvasaṃyuktaṃ satvametatsamīkṛtam /Kontext
RPSudh, 7, 36.1
  bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā /Kontext
RRÅ, R.kh., 5, 2.2
  kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṃkaṇaśca śilājatu //Kontext
RRÅ, R.kh., 5, 44.2
  bhūnāgasya mṛdā samyagdhmāte bhasmatvamāpnuyāt //Kontext
RRÅ, R.kh., 7, 39.2
  sauvīraṃ kāntapāṣāṇaṃ śuddhabhūnāgamṛttikā //Kontext
RRÅ, R.kh., 7, 44.2
  sarvaṃ tulyaṃ ca dhānyābhraṃ bhūnāgaṃ mṛttikāpi ca //Kontext
RRÅ, R.kh., 8, 86.1
  piṣṭvāgastiṃ ca bhūnāgaṃ liptvā pātraṃ viśoṣayet /Kontext
RRÅ, V.kh., 1, 56.2
  bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet //Kontext
RRÅ, V.kh., 10, 50.2
  nayanaṃ sahadevānāṃ bhūnāgaśca samaṃ samam //Kontext
RRÅ, V.kh., 10, 87.2
  palatrayaṃ ca bhūnāgaṃ sarvamekatra mardayet //Kontext
RRÅ, V.kh., 10, 88.1
  śoṣayecca punardeyaṃ bhūnāgānāṃ palatrayam /Kontext
RRÅ, V.kh., 12, 26.2
  tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam /Kontext
RRÅ, V.kh., 13, 15.1
  kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā /Kontext
RRÅ, V.kh., 13, 51.1
  lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā /Kontext
RRÅ, V.kh., 13, 58.2
  ṭaṃkaṇaṃ śigrudhūmaṃ ca bhūnāgaṃ saptamaṃ bhavet //Kontext
RRÅ, V.kh., 15, 72.1
  hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham /Kontext
RRÅ, V.kh., 16, 3.2
  eteṣāṃ tulyabhūnāgacūrṇamekatra kalpayet //Kontext
RRÅ, V.kh., 16, 6.1
  sauvīrakāṃtatīkṣṇānāṃ cūrṇaṃ bhūnāgamṛtsamam /Kontext
RRÅ, V.kh., 16, 9.2
  tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam //Kontext
RRÅ, V.kh., 16, 13.1
  dinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam /Kontext
RRÅ, V.kh., 16, 15.1
  taptakhalve śuddhasūtaṃ jīvadbhūnāgasaṃyutam /Kontext
RRÅ, V.kh., 16, 16.1
  bhūnāgacūrṇayuktāyāṃ mūṣāyāṃ saṃniveśayet /Kontext
RRÅ, V.kh., 16, 21.1
  asyaiva ṣoḍaśāṃśena dattvā bhūnāgasattvakam /Kontext
RRÅ, V.kh., 16, 22.1
  bhūnāgatailaliptāyāṃ mūṣāyāṃ tanniveśayet /Kontext
RRÅ, V.kh., 16, 29.1
  dvayostulyaṃ tu bhūnāgasatvaṃ mūṣāgataṃ drutam /Kontext
RRÅ, V.kh., 16, 30.1
  bhūnāgatailaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet /Kontext
RRÅ, V.kh., 16, 37.1
  bhūnāgasatvasaṃtulyaṃ guhyasūtaṃ tu mardayet /Kontext
RRÅ, V.kh., 20, 99.1
  bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi /Kontext
RRÅ, V.kh., 20, 106.1
  bhūnāgāḥ sarvatulyāḥ syuḥ sarvamekatra mardayet /Kontext
RRÅ, V.kh., 20, 116.1
  bhūnāgasūkṣmacūrṇaṃ tu ṭaṃkaṇena samaṃ bhavet /Kontext
RRÅ, V.kh., 20, 117.2
  śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ //Kontext
RRÅ, V.kh., 20, 120.1
  bhūnāgaṃ ṭaṃkaṇaṃ tulyaṃ sūkṣmacūrṇāni kārayet /Kontext
RRÅ, V.kh., 20, 122.1
  tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam /Kontext
RRÅ, V.kh., 20, 127.1
  pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam /Kontext
RRÅ, V.kh., 20, 128.1
  tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave /Kontext
RRÅ, V.kh., 3, 40.1
  bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet /Kontext
RRÅ, V.kh., 4, 112.2
  tulyairbhūnāgajīvairvā gandhakena samena vā //Kontext
RRÅ, V.kh., 6, 22.1
  gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān /Kontext
RRÅ, V.kh., 6, 25.2
  śuddhanāgasya cūrṇaṃ tu samaṃ bhūnāgacūrṇakam //Kontext
RRÅ, V.kh., 6, 33.2
  bhūnāgānāṃ dravaṃ tatra nikṣipenniṣkapañcakam //Kontext
RRÅ, V.kh., 6, 35.2
  lepaṃ gandhaṃ ca bhūnāgaṃ pūrvavacca puṭe pacet //Kontext
RRÅ, V.kh., 7, 26.1
  bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam /Kontext
RRÅ, V.kh., 9, 7.1
  bhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu /Kontext
RRS, 10, 12.1
  gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /Kontext
RRS, 10, 19.1
  gārabhūnāgadhautābhyāṃ tuṣamṛṣṭaśaṇena ca /Kontext
RRS, 2, 130.1
  sattvametatsamādāya kharabhūnāgasattvabhuk /Kontext
RRS, 2, 154.1
  sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam /Kontext
RRS, 3, 99.1
  bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ /Kontext
RRS, 4, 45.2
  kharabhūnāgasattvena viṃśenāvartate dhruvam /Kontext
RRS, 5, 219.1
  vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /Kontext
RRS, 5, 220.1
  dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ /Kontext
RRS, 5, 231.1
  bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /Kontext