Fundstellen

RArṇ, 12, 198.0
  ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet //Kontext
RArṇ, 12, 206.1
  sā sparśakartarī chāyākartarī dhūmakartarī /Kontext
RArṇ, 15, 25.2
  vedhayet sarvalohāni sparśamātreṇa pārvati //Kontext
RArṇ, 15, 50.2
  vedhayet sarvalohāni sparśamātreṇa sundari //Kontext
RArṇ, 7, 146.2
  tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ //Kontext
RājNigh, 13, 205.2
  yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //Kontext
RCūM, 10, 79.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet //Kontext
RPSudh, 1, 148.1
  dhūmasparśena jāyante dhātavo hemarūpyakau /Kontext
RRS, 2, 130.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet //Kontext
ŚdhSaṃh, 2, 12, 124.1
  vāyusparśo yathā na syāttathā kupyāṃ niveśayet /Kontext