Fundstellen

ÅK, 1, 26, 14.1
  yantre lohamaye pātre pārśvayorvalayadvayam /Kontext
BhPr, 1, 8, 191.2
  yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ //Kontext
BhPr, 2, 3, 250.2
  yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ //Kontext
RAdhy, 1, 3.2
  yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ //Kontext
RArṇ, 11, 142.1
  pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate /Kontext
RCūM, 10, 81.2
  himālayottare pārśve aśvakarṇo mahādrumaḥ //Kontext
RCūM, 11, 111.2
  arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam //Kontext
RCūM, 5, 12.1
  tasyāṃ niveśitaṃ khalvaṃ pārśve bhastrikayā dhamet /Kontext
RKDh, 1, 1, 19.2
  tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet /Kontext
RKDh, 1, 1, 56.1
  pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /Kontext
RKDh, 1, 1, 60.3
  tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ //Kontext
RKDh, 1, 1, 63.3
  tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /Kontext
RKDh, 1, 1, 152.1
  vyāvartanavidhānena saṃyuktaṃ tvekapārśvataḥ /Kontext
RKDh, 1, 1, 152.2
  paribhramaṇaśīlau ca vāraṅgau tvekapārśvayoḥ //Kontext
RKDh, 1, 1, 162.2
  pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam //Kontext
RMañj, 2, 40.2
  haṇḍikāyāṃ viniḥkṣipya pārśve pārśve ca kharpaṭān //Kontext
RMañj, 2, 40.2
  haṇḍikāyāṃ viniḥkṣipya pārśve pārśve ca kharpaṭān //Kontext
RMañj, 5, 30.1
  samyaṅ mṛllavaṇaiḥ sārddhaṃ pārśve bhasma nidhāya ca /Kontext
RPSudh, 6, 89.2
  arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam //Kontext
RRÅ, R.kh., 8, 65.1
  samyaglavaṇayantrasthaṃ pārśve bhasma nidhāpayet /Kontext
RRS, 2, 132.2
  himālayottare pārśve aśvakarṇo mahādrumaḥ /Kontext
RRS, 3, 155.2
  arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam //Kontext
RRS, 9, 8.1
  pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /Kontext
RRS, 9, 44.1
  yatra lohamaye pātre pārśvayorvalayadvayam /Kontext
RRS, 9, 86.2
  tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet //Kontext
ŚdhSaṃh, 2, 12, 185.2
  pārśve bhasma nidhāyātha pātrordhvaṃ gomayaṃ jalam //Kontext