Fundstellen

ÅK, 1, 25, 10.2
  tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ //Kontext
ÅK, 1, 25, 16.2
  taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //Kontext
ÅK, 1, 25, 20.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Kontext
ÅK, 1, 25, 31.2
  evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi //Kontext
ÅK, 1, 25, 31.2
  evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi //Kontext
ÅK, 1, 25, 41.2
  muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam //Kontext
ÅK, 1, 26, 65.1
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /Kontext
BhPr, 1, 8, 1.1
  svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ yaśadameva ca /Kontext
BhPr, 1, 8, 22.2
  tasmāttāmraṃ samutpannam idamāhuḥ purāvidaḥ //Kontext
BhPr, 1, 8, 23.1
  tāmram audumbaraṃ śulbamudumbaramapi smṛtam /Kontext
BhPr, 1, 8, 24.2
  lauhanāgojjhitaṃ tāmraṃ māraṇāya praśasyate //Kontext
BhPr, 1, 8, 26.1
  tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca /Kontext
BhPr, 1, 8, 28.1
  eko doṣo viṣe tāmre tvasamyaṅmārite'ṣṭa te /Kontext
BhPr, 1, 8, 66.2
  tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet //Kontext
BhPr, 1, 8, 66.2
  tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet //Kontext
BhPr, 1, 8, 67.1
  kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat /Kontext
BhPr, 1, 8, 69.1
  tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam /Kontext
BhPr, 1, 8, 73.1
  rītir apyupadhātuḥ syāttāmrasya yasadasya ca /Kontext
BhPr, 1, 8, 84.2
  tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate //Kontext
BhPr, 2, 3, 53.2
  lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate //Kontext
BhPr, 2, 3, 55.1
  pattalīkṛtapattrāṇi tāmrasyāgnau pratāpayet /Kontext
BhPr, 2, 3, 56.2
  evaṃ tāmrasya patrāṇāṃ viśuddhiḥ samprajāyate //Kontext
BhPr, 2, 3, 57.1
  eko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ /Kontext
BhPr, 2, 3, 58.1
  viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /Kontext
BhPr, 2, 3, 58.2
  eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ //Kontext
BhPr, 2, 3, 59.1
  sūkṣmāṇi tāmrapattrāṇi kṛtvā saṃsvedayedbudhaḥ /Kontext
BhPr, 2, 3, 68.1
  tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca /Kontext
BhPr, 2, 3, 70.1
  eko doṣo viṣe tāmre tvasamyaṅmārite punaḥ /Kontext
BhPr, 2, 3, 97.2
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake //Kontext
KaiNigh, 2, 9.2
  tāmraṃ śulbaṃ sarvalohaṃ tryambakaṃ sarvavarcasam //Kontext
KaiNigh, 2, 11.2
  tāmraṃ tiktaṃ himaṃ svādu kaṣāyāmlaṃ saraṃ laghu //Kontext
KaiNigh, 2, 56.1
  āyase cāmalasaṃyukte ghṛṣṭaṃ tāmrasamaṃ bhavet /Kontext
MPālNigh, 4, 7.1
  tāmraṃ mlecchamukhaṃ śulvaṃ naipālaṃ ravināmakam /Kontext
MPālNigh, 4, 8.1
  tāmraṃ saraṃ laghu svādu śītaṃ pittakaphāpaham /Kontext
RAdhy, 1, 51.1
  palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa /Kontext
RAdhy, 1, 54.2
  jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake //Kontext
RAdhy, 1, 64.1
  pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe /Kontext
RAdhy, 1, 65.1
  tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam /Kontext
RAdhy, 1, 65.1
  tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam /Kontext
RAdhy, 1, 66.1
  tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ /Kontext
RAdhy, 1, 68.2
  sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati //Kontext
RAdhy, 1, 71.1
  tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam /Kontext
RAdhy, 1, 160.2
  rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam //Kontext
RAdhy, 1, 210.2
  evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā /Kontext
RAdhy, 1, 232.2
  palāni nava tāmrasya pittalasya palatrayam //Kontext
RAdhy, 1, 235.1
  yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet /Kontext
RAdhy, 1, 238.1
  śuddhatāmrasya catvāri palānyāvartayet pṛthak /Kontext
RAdhy, 1, 239.2
  tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā //Kontext
RAdhy, 1, 261.1
  tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam /Kontext
RAdhy, 1, 270.2
  hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam //Kontext
RAdhy, 1, 271.2
  yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe //Kontext
RAdhy, 1, 272.1
  pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ /Kontext
RAdhy, 1, 272.2
  śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam //Kontext
RAdhy, 1, 273.2
  tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam //Kontext
RAdhy, 1, 275.2
  jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ //Kontext
RAdhy, 1, 325.1
  nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam /Kontext
RAdhy, 1, 347.1
  bhāgā dvādaśa rūpyasya tathā tāmrasya ṣoḍaśa /Kontext
RAdhy, 1, 356.2
  tāratāmrādināgānāṃ gadyāṇānāṃ sahasrakam //Kontext
RAdhy, 1, 400.2
  tāmrasyaiva catuḥṣaṣṭiḥ gālayedgadīyāṇakān //Kontext
RAdhy, 1, 453.2
  rūpyatāmrādināgānāṃ gadyāṇānāṃ śataṃ śatam //Kontext
RArṇ, 10, 55.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane /Kontext
RArṇ, 11, 19.2
  mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet //Kontext
RArṇ, 11, 35.1
  nidhāya tāmrapātre tu gharṣayettacca suvrate /Kontext
RArṇ, 11, 192.1
  śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam /Kontext
RArṇ, 12, 38.2
  tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām //Kontext
RArṇ, 12, 40.2
  tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 12, 48.0
  tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet //Kontext
RArṇ, 12, 59.3
  pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane //Kontext
RArṇ, 12, 145.3
  tasya tailaṃ samādāya kumbhe tāmramaye kṣipet //Kontext
RArṇ, 12, 147.2
  prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet //Kontext
RArṇ, 12, 170.1
  tintiṇīpattraniryāsair īṣattāmrarajoyutam /Kontext
RArṇ, 12, 293.2
  āyase tāmrapātre vā pātre'lābumaye'thavā /Kontext
RArṇ, 14, 57.1
  kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam /Kontext
RArṇ, 14, 66.1
  kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam /Kontext
RArṇ, 14, 87.2
  tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā //Kontext
RArṇ, 16, 37.2
  tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam //Kontext
RArṇ, 16, 79.1
  same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi vā /Kontext
RArṇ, 16, 84.2
  tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ //Kontext
RArṇ, 16, 90.2
  same hemni samaṃ sūtaṃ tāre tāmre 'thavā priye //Kontext
RArṇ, 17, 20.1
  anena kramayogeṇa tāre tāmraṃ tu vāhayet /Kontext
RArṇ, 17, 46.1
  tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam /Kontext
RArṇ, 17, 56.1
  atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye /Kontext
RArṇ, 17, 93.1
  tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ /Kontext
RArṇ, 17, 127.1
  śataśaḥ kaṅguṇītaile tāmraṃ hemnā samaṃ drutam /Kontext
RArṇ, 17, 155.2
  dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam //Kontext
RArṇ, 6, 138.1
  suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ /Kontext
RArṇ, 7, 97.1
  suvarṇaṃ rajataṃ tāmraṃ tīkṣṇaṃ vaṅgaṃ bhujaṃgamam /Kontext
RArṇ, 7, 105.1
  tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari /Kontext
RArṇ, 7, 106.2
  tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet //Kontext
RArṇ, 7, 148.1
  tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam /Kontext
RArṇ, 8, 44.2
  rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ //Kontext
RArṇ, 8, 45.1
  kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca /Kontext
RArṇ, 8, 46.1
  rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari /Kontext
RArṇ, 8, 49.1
  abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca /Kontext
RArṇ, 8, 56.2
  samadvitriguṇān tāmre vāhayedvaṅgapannagān //Kontext
RArṇ, 8, 65.1
  rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ /Kontext
RājNigh, 13, 18.1
  tāmraṃ mlecchamukhaṃ śulvaṃ tapaneṣṭam udumbaram /Kontext
RājNigh, 13, 19.1
  tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /Kontext
RājNigh, 13, 20.2
  śuddhākarasamutpannaṃ tāmraṃ śubham asaṃkaram //Kontext
RājNigh, 13, 46.1
  svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /Kontext
RCint, 2, 20.2
  sa bhavetsahasravedhī tāre tāmre bhujaṅge ca //Kontext
RCint, 3, 58.1
  satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /Kontext
RCint, 3, 116.2
  kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu /Kontext
RCint, 3, 119.0
  kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //Kontext
RCint, 3, 126.1
  mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ /Kontext
RCint, 3, 171.1
  dvāveva rajatayonitāmrayonitvenopacaryete /Kontext
RCint, 3, 179.1
  tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām /Kontext
RCint, 3, 181.1
  tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi /Kontext
RCint, 3, 193.1
  ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya /Kontext
RCint, 6, 3.1
  svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet /Kontext
RCint, 6, 10.1
  snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam /Kontext
RCint, 6, 11.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Kontext
RCint, 6, 11.2
  sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā //Kontext
RCint, 6, 12.1
  rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak /Kontext
RCint, 6, 12.2
  tāmravanmārayeccāpi tāmravacca tayorguṇāḥ //Kontext
RCint, 6, 12.2
  tāmravanmārayeccāpi tāmravacca tayorguṇāḥ //Kontext
RCint, 6, 18.1
  khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam /Kontext
RCint, 6, 31.1
  gandhena tāmratulyena hyamlapiṣṭena lepayet /Kontext
RCint, 6, 31.2
  kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet //Kontext
RCint, 6, 34.1
  tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam /Kontext
RCint, 6, 34.1
  tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam /Kontext
RCint, 6, 35.1
  tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet /Kontext
RCint, 6, 41.1
  amlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā /Kontext
RCint, 6, 43.1
  mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam /Kontext
RCint, 6, 44.2
  vārā limpet kaṇṭavedhyaṃ mriyate tāmramātape //Kontext
RCint, 6, 47.0
  mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat //Kontext
RCint, 6, 60.1
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake /Kontext
RCint, 7, 86.2
  mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ //Kontext
RCint, 7, 92.1
  muñcati tāmravatsattvaṃ tanmudrājalapānataḥ /Kontext
RCint, 8, 49.1
  rasagandhakatāmrāṇi sindhuvārarasaudanam /Kontext
RCint, 8, 56.1
  ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet /Kontext
RCint, 8, 146.1
  lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam /Kontext
RCint, 8, 193.1
  kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /Kontext
RCint, 8, 193.2
  śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā //Kontext
RCint, 8, 197.1
  rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam /Kontext
RCint, 8, 197.1
  rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam /Kontext
RCint, 8, 197.2
  pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā //Kontext
RCint, 8, 198.2
  ākte dhmāpitatāmre nirguṇḍīkalkakāñjike magne //Kontext
RCint, 8, 201.1
  recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /Kontext
RCint, 8, 202.1
  etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam /Kontext
RCint, 8, 219.3
  hemno'tha rajatāttāmrādvarātkṛṣṇāyasādapi //Kontext
RCint, 8, 221.2
  tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ //Kontext
RCint, 8, 252.2
  yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe //Kontext
RCūM, 10, 77.2
  tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam //Kontext
RCūM, 10, 99.2
  tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //Kontext
RCūM, 10, 117.2
  śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā //Kontext
RCūM, 10, 142.2
  tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam //Kontext
RCūM, 11, 47.2
  drāvite tripale tāmre kṣipettālakapoṭṭalīm //Kontext
RCūM, 11, 48.1
  bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /Kontext
RCūM, 11, 55.2
  tejasvinī ca nirgaurā tāmrābhā kaṇavīrikā //Kontext
RCūM, 12, 9.1
  rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam /Kontext
RCūM, 14, 42.2
  nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate //Kontext
RCūM, 14, 43.2
  rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //Kontext
RCūM, 14, 44.1
  utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste /Kontext
RCūM, 14, 45.1
  tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /Kontext
RCūM, 14, 46.2
  tāmranirdalapatrāṇi viliptāni tu sindhunā //Kontext
RCūM, 14, 48.2
  tālapatrasamābhāni tāmrapatrāṇi kārayet //Kontext
RCūM, 14, 51.2
  tāmrasyārdhaṃ sasindhūtthaiḥ pakvanimbukavāribhiḥ //Kontext
RCūM, 14, 52.2
  tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam //Kontext
RCūM, 14, 55.2
  puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ //Kontext
RCūM, 14, 57.1
  itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam /Kontext
RCūM, 14, 59.1
  balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /Kontext
RCūM, 14, 60.2
  tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca //Kontext
RCūM, 14, 68.2
  kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet /Kontext
RCūM, 14, 69.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /Kontext
RCūM, 14, 70.1
  tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /Kontext
RCūM, 14, 71.1
  etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam /Kontext
RCūM, 14, 74.2
  kṛtakaṇṭakavedhyāni palatāmradalānyatha /Kontext
RCūM, 14, 161.2
  saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā /Kontext
RCūM, 14, 173.1
  aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca /Kontext
RCūM, 14, 191.1
  suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān /Kontext
RCūM, 15, 3.1
  āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /Kontext
RCūM, 15, 24.1
  bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ /Kontext
RCūM, 15, 46.2
  dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam //Kontext
RCūM, 15, 48.1
  tāmrapiṣṭīkṛtaḥ sūtaḥ pātanāyantrapātitaḥ /Kontext
RCūM, 16, 18.2
  daśāṃśatāmrapātrastharaseśvaravimarditam //Kontext
RCūM, 16, 30.2
  sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //Kontext
RCūM, 16, 87.2
  śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase //Kontext
RCūM, 16, 88.2
  tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ //Kontext
RCūM, 4, 13.1
  tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ /Kontext
RCūM, 4, 22.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Kontext
RCūM, 4, 34.1
  evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi /Kontext
RCūM, 4, 43.2
  muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam //Kontext
RCūM, 5, 66.2
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca //Kontext
RHT, 11, 4.1
  mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca /Kontext
RHT, 18, 69.2
  lambitamatha nirdhmātaṃ tāmraṃ tārachaviṃ vahati //Kontext
RHT, 7, 2.2
  śigro rasaśatabhāvyaistāmradalānyapi jārayati //Kontext
RHT, 9, 6.1
  tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca /Kontext
RMañj, 3, 68.1
  muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ /Kontext
RMañj, 5, 24.1
  na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /Kontext
RMañj, 5, 24.2
  eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ //Kontext
RMañj, 5, 26.1
  tasmādviśuddhaṃ saṃgrāhyaṃ tāmraṃ rogapraśāntaye /Kontext
RMañj, 5, 26.2
  lavaṇair vajradugdhena tāmrapatraṃ vilepayet //Kontext
RMañj, 5, 28.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Kontext
RMañj, 5, 29.2
  dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet //Kontext
RMañj, 5, 32.1
  caturthāṃśena sūtena tāmrapatrāṇi lepayet /Kontext
RMañj, 5, 33.2
  bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet //Kontext
RMañj, 5, 35.0
  tāmraṃ tiktāmlamadhuraṃ kaṣāyaṃ śītalaṃ param //Kontext
RMañj, 5, 37.1
  rājarītistathā ghoṣaṃ tāmravanmārayet pṛthak /Kontext
RMañj, 5, 53.1
  yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane /Kontext
RMañj, 6, 36.2
  mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam //Kontext
RMañj, 6, 48.1
  mardayettena kalkena tāmrapātrodaraṃ lipet /Kontext
RMañj, 6, 49.2
  tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak //Kontext
RMañj, 6, 76.1
  śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam /Kontext
RMañj, 6, 89.1
  dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /Kontext
RMañj, 6, 91.1
  tāmragandharasaśvetaspandāmaricapūtanāḥ /Kontext
RMañj, 6, 143.1
  mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ mṛtaṃ svarṇaṃ samaṃ samam /Kontext
RMañj, 6, 182.1
  mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam /Kontext
RMañj, 6, 195.1
  mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam /Kontext
RMañj, 6, 223.1
  tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam /Kontext
RMañj, 6, 235.1
  mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam /Kontext
RMañj, 6, 260.2
  tāmrabhasma dvayostulyaṃ sampuṭe taṃ nirodhayet //Kontext
RMañj, 6, 274.1
  sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam /Kontext
RMañj, 6, 288.1
  tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam /Kontext
RMañj, 6, 317.1
  gandhakena mṛtaṃ tāmraṃ daśabhāgaṃ samuddharet /Kontext
RMañj, 6, 326.2
  mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam //Kontext
RMañj, 6, 330.1
  gandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā /Kontext
RMañj, 6, 333.1
  gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam /Kontext
RMañj, 6, 338.0
  pippalīmaricaṃ tāmraṃ kāñcanīcūrṇasaṃyutam //Kontext
RPSudh, 1, 105.2
  tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam //Kontext
RPSudh, 1, 144.2
  sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca /Kontext
RPSudh, 1, 145.2
  drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet //Kontext
RPSudh, 1, 146.2
  drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān //Kontext
RPSudh, 1, 151.1
  raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate /Kontext
RPSudh, 1, 152.2
  tāmreṇa raktakācena raktasaindhavakena ca //Kontext
RPSudh, 1, 155.1
  tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram /Kontext
RPSudh, 3, 39.1
  rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam /Kontext
RPSudh, 3, 40.1
  tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /Kontext
RPSudh, 4, 2.2
  tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva //Kontext
RPSudh, 4, 24.1
  tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca /Kontext
RPSudh, 4, 35.1
  tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam /Kontext
RPSudh, 4, 36.1
  sīsakena samaṃ tāmraṃ rajatenaiva śodhayet /Kontext
RPSudh, 4, 37.1
  kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet /Kontext
RPSudh, 4, 44.2
  śuddhatāmrasya patrāṇi kartavyāni prayatnataḥ //Kontext
RPSudh, 4, 54.1
  vallam ekaṃ tāmrabhasma pūrvāhṇe bhiṣajājñayā /Kontext
RPSudh, 5, 73.2
  dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam //Kontext
RPSudh, 5, 89.2
  tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ //Kontext
RPSudh, 5, 124.2
  rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam //Kontext
RPSudh, 6, 17.1
  kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate /Kontext
RPSudh, 6, 81.2
  pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam //Kontext
RRÅ, R.kh., 4, 16.2
  peṣayetsahadevyātha lepayet tāmrasaṃpuṭam //Kontext
RRÅ, R.kh., 8, 1.1
  svarṇaṃ tāraṃ tāmraṃ nāgaṃ vaṅgaṃ kāntaṃ ca tīkṣṇakam /Kontext
RRÅ, R.kh., 8, 10.1
  nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam /Kontext
RRÅ, R.kh., 8, 35.1
  snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 46.1
  apakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā /Kontext
RRÅ, R.kh., 8, 47.1
  snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā /Kontext
RRÅ, R.kh., 8, 48.1
  vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt /Kontext
RRÅ, R.kh., 8, 49.1
  tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet /Kontext
RRÅ, R.kh., 8, 50.1
  gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā /Kontext
RRÅ, R.kh., 8, 51.1
  gandhena tāmratulyena hyamlapiṣṭena lepayet /Kontext
RRÅ, R.kh., 8, 54.1
  anenaiva vidhānena tāmrabhasma bhaveddhruvam /Kontext
RRÅ, R.kh., 8, 54.2
  tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet //Kontext
RRÅ, R.kh., 8, 56.1
  tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet /Kontext
RRÅ, R.kh., 8, 57.1
  evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam /Kontext
RRÅ, R.kh., 8, 57.2
  tāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet //Kontext
RRÅ, R.kh., 8, 58.2
  tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet //Kontext
RRÅ, R.kh., 8, 59.1
  tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam /Kontext
RRÅ, R.kh., 8, 60.2
  kiṃcidgandhena cāmlena kṣālayettāmrapatrakam //Kontext
RRÅ, R.kh., 8, 61.1
  tena gandhena sūtena tāmrapatraṃ pralepayet /Kontext
RRÅ, R.kh., 8, 62.1
  tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ /Kontext
RRÅ, R.kh., 8, 64.2
  dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet //Kontext
RRÅ, R.kh., 8, 67.1
  nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam /Kontext
RRÅ, R.kh., 8, 68.1
  mūṣāyāṃ militaṃ kṛtvā bhāgaikaṃ tāmrapatrakam /Kontext
RRÅ, R.kh., 8, 69.1
  nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet /Kontext
RRÅ, R.kh., 8, 69.2
  athavā māritaṃ tāmramamlenaikena mardayet //Kontext
RRÅ, R.kh., 8, 71.2
  tāmraṃ tīkṣṇoṣṇamadhuraṃ kaṣāyaṃ śītalaṃ saram //Kontext
RRÅ, R.kh., 9, 48.1
  yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake /Kontext
RRÅ, R.kh., 9, 55.1
  pācayet tāmrapātre ca lauhadarvyā vicālayet /Kontext
RRÅ, R.kh., 9, 62.2
  tāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet //Kontext
RRÅ, V.kh., 1, 60.1
  pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake /Kontext
RRÅ, V.kh., 1, 63.2
  mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca //Kontext
RRÅ, V.kh., 10, 2.1
  tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ /Kontext
RRÅ, V.kh., 10, 6.0
  rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram //Kontext
RRÅ, V.kh., 10, 30.3
  tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam //Kontext
RRÅ, V.kh., 11, 23.1
  tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha /Kontext
RRÅ, V.kh., 11, 24.1
  ādāya mardayettadvattāmracūrṇena saṃyutam /Kontext
RRÅ, V.kh., 11, 24.2
  pātayenmardayeccaiva tāmraṃ dattvā punaḥ punaḥ /Kontext
RRÅ, V.kh., 12, 65.1
  caṃdrārkaṃ jārayetsarvaṃ tāmraṃ vā tārakarmaṇi /Kontext
RRÅ, V.kh., 12, 79.2
  mardayettāmrakhalve tu caṇakāmlairdināvadhi //Kontext
RRÅ, V.kh., 13, 101.2
  māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam //Kontext
RRÅ, V.kh., 13, 103.1
  taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ /Kontext
RRÅ, V.kh., 14, 21.2
  tāpyasattvaṃ ghoṣatāmraṃ śuddhahema samaṃ samam //Kontext
RRÅ, V.kh., 14, 24.2
  tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 14, 57.1
  abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam /Kontext
RRÅ, V.kh., 14, 57.2
  śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet //Kontext
RRÅ, V.kh., 14, 70.1
  nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram /Kontext
RRÅ, V.kh., 14, 73.2
  tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman //Kontext
RRÅ, V.kh., 14, 74.2
  tattāmraṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt //Kontext
RRÅ, V.kh., 14, 77.1
  rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram /Kontext
RRÅ, V.kh., 14, 92.1
  tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet /Kontext
RRÅ, V.kh., 14, 95.1
  sahasrāṃśena cānena tāmravedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 14, 95.2
  tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham //Kontext
RRÅ, V.kh., 14, 105.2
  anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet /Kontext
RRÅ, V.kh., 15, 20.2
  tīkṣṇaṃ tāmraṃ samaṃ cūrṇya pūrvavad dvaṃdvamelitam //Kontext
RRÅ, V.kh., 15, 22.2
  samāṃśe vimale tāmre drāvite vāhayeddhaman /Kontext
RRÅ, V.kh., 15, 60.2
  rañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam //Kontext
RRÅ, V.kh., 15, 62.1
  kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate /Kontext
RRÅ, V.kh., 15, 71.3
  drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ //Kontext
RRÅ, V.kh., 15, 114.1
  krāmaṇena samāyuktaṃ tāmre vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 15, 122.1
  tāre tāmre bhujaṃge vā koṭibhāgena yojayet /Kontext
RRÅ, V.kh., 15, 127.2
  dhūmāvalokavedhī syāttāmraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 36.2
  koṭibhāgena tenaiva tāmraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 52.1
  caṃdrārkaṃ vā drutaṃ tāmraṃ nāgaṃ vā kāṃcanaṃ bhavet /Kontext
RRÅ, V.kh., 16, 70.2
  anena vedhayettāmraṃ drāvitaṃ śatamāṃśataḥ /Kontext
RRÅ, V.kh., 16, 74.0
  drute tāmre pradātavyaṃ tattāraṃ jāyate śubham //Kontext
RRÅ, V.kh., 16, 89.1
  tāre tāmre bhujaṃge vā sahasrāṃśena vedhayet /Kontext
RRÅ, V.kh., 16, 103.2
  tāmreṇa vedhayettāraṃ pūrvavatkāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 18, 61.2
  tārāre tāmrasaṃyukte śatāṃśena niyojayet //Kontext
RRÅ, V.kh., 18, 64.3
  tārāraṃ tāmrasaṃyuktaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 18, 78.2
  tāre ca tāmrasaṃyukte krāmaṇāntaṃ niyojayet //Kontext
RRÅ, V.kh., 18, 125.1
  jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate /Kontext
RRÅ, V.kh., 18, 149.3
  śabdavedhī bhavetsākṣāttāmraṃ svarṇaṃ karoti vai //Kontext
RRÅ, V.kh., 19, 80.1
  kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī /Kontext
RRÅ, V.kh., 20, 18.1
  kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam /Kontext
RRÅ, V.kh., 20, 19.2
  tatkajjalaṃ tāmratulyaṃ mūṣāmadhye vinikṣipet //Kontext
RRÅ, V.kh., 20, 61.2
  mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame //Kontext
RRÅ, V.kh., 20, 64.1
  śuddhāni tāmrapatrāṇi tena kalkena lepayet /Kontext
RRÅ, V.kh., 20, 65.0
  evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 20, 66.1
  raktasnuhīpayobhiśca tāmrapatrāṇi lepayet /Kontext
RRÅ, V.kh., 20, 67.2
  samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 69.1
  tena vedhyaṃ drutaṃ tāmraṃ nāgaṃ vā tārameva vā /Kontext
RRÅ, V.kh., 20, 73.2
  pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 20, 79.1
  tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā /Kontext
RRÅ, V.kh., 20, 79.2
  etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam //Kontext
RRÅ, V.kh., 20, 83.1
  jyotiṣmatībhavaistailaistāmrakumbhaṃ prapūrayet /Kontext
RRÅ, V.kh., 20, 85.1
  tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet /Kontext
RRÅ, V.kh., 20, 86.1
  kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet /Kontext
RRÅ, V.kh., 20, 86.2
  śatavāraṃ prayatnena tattāmraṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 20, 90.1
  saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet /Kontext
RRÅ, V.kh., 20, 97.1
  śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam /Kontext
RRÅ, V.kh., 20, 98.1
  tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham /Kontext
RRÅ, V.kh., 20, 100.1
  tāmrapatrāṇi tatpaścāt ḍhaṅkaṇena nirudhya ca /Kontext
RRÅ, V.kh., 20, 104.1
  jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet /Kontext
RRÅ, V.kh., 3, 107.2
  ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet //Kontext
RRÅ, V.kh., 3, 118.0
  kaṇṭavedhīkṛtaṃ tāmrapatraṃ tulyāṃśagandhakaiḥ //Kontext
RRÅ, V.kh., 3, 127.3
  āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param //Kontext
RRÅ, V.kh., 4, 31.1
  nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet /Kontext
RRÅ, V.kh., 4, 46.1
  marditaṃ lepayettena tāmrapatraṃ palāṣṭakam /Kontext
RRÅ, V.kh., 4, 67.2
  vaṅganāgasamaṃ kāntamathavā tāmranāgakam //Kontext
RRÅ, V.kh., 4, 111.1
  tāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet /Kontext
RRÅ, V.kh., 4, 127.1
  navabhāgaṃ tāmracūrṇaṃ nāgaṃ ca navabhāgakam /Kontext
RRÅ, V.kh., 4, 135.2
  vaṅgaṃ nāgaṃ samaṃ kāntamathavā tāmranāgakam //Kontext
RRÅ, V.kh., 5, 35.2
  tāmratulyena nāgena śodhayeddhamanena ca //Kontext
RRÅ, V.kh., 5, 36.1
  tāmratulyaṃ śuddhahema samāvartya tu pattrayet /Kontext
RRÅ, V.kh., 5, 38.2
  tatsvarṇaṃ tāmrasaṃyuktaṃ samāvartya tu pattrayet //Kontext
RRÅ, V.kh., 5, 39.2
  ityevaṃ ṣaḍguṇaṃ tāmraṃ svarṇe bāhyaṃ krameṇa tu //Kontext
RRÅ, V.kh., 5, 41.2
  samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam //Kontext
RRÅ, V.kh., 5, 44.1
  rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam /Kontext
RRÅ, V.kh., 5, 47.1
  koṣṭhīyantre haṭhāddhāmyaṃ yāvattāmrāvaśeṣitam /Kontext
RRÅ, V.kh., 5, 47.2
  ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman //Kontext
RRÅ, V.kh., 5, 49.1
  athānyasya ca tāmrasya nāgaśuddhasya kārayet /Kontext
RRÅ, V.kh., 5, 50.3
  evaṃ tāmraṃ drutaṃ ḍhālyaṃ kālikārahitaṃ bhavet //Kontext
RRÅ, V.kh., 5, 51.1
  etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam /Kontext
RRÅ, V.kh., 6, 1.3
  paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat /Kontext
RRÅ, V.kh., 6, 46.2
  marditaṃ tena tāmrasya patralepaṃ tu kārayet //Kontext
RRÅ, V.kh., 6, 49.2
  bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet //Kontext
RRÅ, V.kh., 6, 51.1
  pūrvatāmrasya patrāṇi kalkenānena lepayet /Kontext
RRÅ, V.kh., 6, 52.1
  tattāmraṃ jāyate svarṇaṃ jāmbūnadasamaprabham /Kontext
RRÅ, V.kh., 6, 53.2
  marditaṃ lepayettena tāmrapātraṃ suśodhitam //Kontext
RRÅ, V.kh., 6, 58.2
  tāmracūrṇasya pādāṃśaṃ pādāṃśaṃ phullatorikā //Kontext
RRÅ, V.kh., 6, 60.1
  tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam /Kontext
RRÅ, V.kh., 6, 64.1
  samyak śuddhasya tāmrasya ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 7, 32.1
  tāre tāmre bhujaṅge vā candrārke vātha yojayet /Kontext
RRÅ, V.kh., 7, 91.2
  suvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam /Kontext
RRÅ, V.kh., 7, 111.2
  gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake //Kontext
RRÅ, V.kh., 8, 74.2
  tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet /Kontext
RRÅ, V.kh., 8, 75.1
  tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet /Kontext
RRÅ, V.kh., 8, 86.1
  śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam /Kontext
RRÅ, V.kh., 8, 93.2
  tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ //Kontext
RRÅ, V.kh., 8, 95.1
  athavā tāmrapatrāṇi sutaptāni niṣecayet /Kontext
RRÅ, V.kh., 8, 96.2
  tāmrapatrāṇi saṃlipya drāvayetpattrayetpunaḥ //Kontext
RRÅ, V.kh., 8, 103.2
  daśāṃśe tu drute tāmre ḍhālayeddadhigomaye /Kontext
RRÅ, V.kh., 8, 105.1
  tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet /Kontext
RRÅ, V.kh., 8, 111.2
  tritayaṃ tu samāvartya tāmrāre drāvite same //Kontext
RRÅ, V.kh., 8, 129.1
  ṣaṇ niṣkaṃ tāmramāvartya ākhupāṣāṇaniṣkakam /Kontext
RRÅ, V.kh., 8, 131.1
  anena cārdhabhāgena tāmrapatrāṇi lepayet /Kontext
RRÅ, V.kh., 8, 132.2
  tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā //Kontext
RRS, 10, 66.1
  suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam /Kontext
RRS, 11, 37.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane /Kontext
RRS, 11, 51.2
  nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat //Kontext
RRS, 11, 127.1
  laṅghanodvartanasnānatāmrasurāsavān /Kontext
RRS, 2, 106.1
  tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /Kontext
RRS, 2, 128.2
  tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam //Kontext
RRS, 2, 149.2
  śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā //Kontext
RRS, 3, 47.1
  pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam /Kontext
RRS, 3, 65.2
  sā phullatuvarī proktā lepāttāmraṃ caredayaḥ //Kontext
RRS, 3, 90.1
  drāvite triphale tāmre kṣipettālakapoṭalīm /Kontext
RRS, 3, 90.2
  bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /Kontext
RRS, 3, 92.2
  tejasvinī ca nirgaurā tāmrābhā kaṇavīrakā //Kontext
RRS, 4, 16.1
  rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam /Kontext
RRS, 5, 44.2
  nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate //Kontext
RRS, 5, 45.2
  rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //Kontext
RRS, 5, 46.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /Kontext
RRS, 5, 47.1
  aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham /Kontext
RRS, 5, 48.1
  utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste /Kontext
RRS, 5, 49.1
  tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /Kontext
RRS, 5, 50.1
  tāmranirmalapatrāṇi liptvā nimbvambusindhunā /Kontext
RRS, 5, 52.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Kontext
RRS, 5, 54.1
  athavā māritaṃ tāmramamlenaikena marditam /Kontext
RRS, 5, 56.1
  tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam /Kontext
RRS, 5, 57.3
  bhasmībhavati tāmraṃ tadyatheṣṭaṃ viniyojayet //Kontext
RRS, 5, 58.1
  sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam /Kontext
RRS, 5, 62.3
  rase rasāyane tāmraṃ yojayedyuktamātrayā //Kontext
RRS, 5, 65.1
  kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet /Kontext
RRS, 5, 66.1
  tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /Kontext
RRS, 5, 134.1
  yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake /Kontext
RRS, 5, 191.0
  saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā //Kontext
RRS, 5, 199.0
  tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet //Kontext
RRS, 5, 204.1
  aṣṭabhāgena tāmreṇa dvibhāgakhurakeṇa ca /Kontext
RRS, 5, 225.2
  suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān //Kontext
RRS, 8, 13.1
  tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ /Kontext
RRS, 8, 19.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Kontext
RRS, 8, 40.2
  muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam //Kontext
RRS, 9, 38.1
  antaḥkṛtarasālepatāmrapātramukhasya ca /Kontext
RRS, 9, 66.1
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /Kontext
RSK, 1, 14.2
  kuṭṭanāt kuṭṭanāt piṣṭaṃ bhavedvā tāmrapātragam //Kontext
RSK, 1, 36.2
  evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam //Kontext
RSK, 2, 16.1
  tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat /Kontext
RSK, 2, 16.2
  eko doṣo viṣe samyaktāmre tvaṣṭau prakīrtitāḥ //Kontext
RSK, 2, 18.1
  gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā /Kontext
RSK, 2, 19.1
  pāradaṃ gandhakaṃ tāmraṃ samamamlena mardayet /Kontext
RSK, 2, 23.1
  tattāmraṃ sauraṇe kande puṭetpañcāmṛte'thavā /Kontext
RSK, 2, 38.1
  muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ /Kontext
RSK, 2, 54.1
  kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe /Kontext
ŚdhSaṃh, 2, 11, 1.1
  svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam /Kontext
ŚdhSaṃh, 2, 11, 2.1
  svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet /Kontext
ŚdhSaṃh, 2, 11, 28.1
  tāmrarītidhvanivadhe samagandhakayogataḥ /Kontext
ŚdhSaṃh, 2, 11, 28.2
  sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ /Kontext
ŚdhSaṃh, 2, 11, 35.1
  svāṅgaśītaṃ samuddhṛtya mṛtaṃ tāmraṃ śubhaṃ bhavet /Kontext
ŚdhSaṃh, 2, 11, 49.2
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake //Kontext
ŚdhSaṃh, 2, 12, 3.1
  tāmratārāranāgāśca hemavaṅgau ca tīkṣṇakam /Kontext
ŚdhSaṃh, 2, 12, 46.1
  mardayellepayettena tāmrapātrodaraṃ bhiṣak /Kontext
ŚdhSaṃh, 2, 12, 48.2
  tato nayetsvāṅgaśītaṃ tāmrapātrodarādbhiṣak //Kontext
ŚdhSaṃh, 2, 12, 50.2
  tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām //Kontext
ŚdhSaṃh, 2, 12, 149.1
  mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam /Kontext
ŚdhSaṃh, 2, 12, 154.2
  dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet //Kontext
ŚdhSaṃh, 2, 12, 165.1
  dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet /Kontext
ŚdhSaṃh, 2, 12, 172.1
  mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam /Kontext
ŚdhSaṃh, 2, 12, 172.2
  tattāmraṃ śuddhasūtaṃ ca gandhakaṃ ca samaṃ samam //Kontext
ŚdhSaṃh, 2, 12, 176.1
  gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam /Kontext
ŚdhSaṃh, 2, 12, 177.2
  dvipalaṃ māritaṃ tāmraṃ lohabhasma catuṣpalam //Kontext
ŚdhSaṃh, 2, 12, 180.2
  bhasmasūtasamo gandho mṛtāyastāmraguggulūn //Kontext
ŚdhSaṃh, 2, 12, 184.2
  tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet //Kontext
ŚdhSaṃh, 2, 12, 195.1
  mṛtatāmrābhralohānāṃ daradasya palaṃ palam /Kontext
ŚdhSaṃh, 2, 12, 213.1
  gandhakaṃ tālakaṃ tāpyaṃ mṛtatāmraṃ manaḥśilām /Kontext
ŚdhSaṃh, 2, 12, 218.2
  dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet //Kontext
ŚdhSaṃh, 2, 12, 227.1
  mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam /Kontext
ŚdhSaṃh, 2, 12, 230.1
  sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam /Kontext
ŚdhSaṃh, 2, 12, 234.1
  gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam /Kontext
ŚdhSaṃh, 2, 12, 239.2
  tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ //Kontext
ŚdhSaṃh, 2, 12, 259.2
  tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ sūtakagandhakam //Kontext
ŚdhSaṃh, 2, 12, 278.1
  atyantaṃ piṇḍitaṃ kṛtvā tāmrapātre nidhāpayet /Kontext