Fundstellen

ÅK, 2, 1, 296.2
  nāśayed viṣakāsārtisarvanetrāmayāpaham //Kontext
BhPr, 1, 8, 16.1
  dvitīyād apatannetrād aśrubindustu vāmakāt /Kontext
BhPr, 1, 8, 61.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Kontext
BhPr, 1, 8, 65.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Kontext
BhPr, 1, 8, 71.2
  guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //Kontext
BhPr, 1, 8, 105.1
  tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /Kontext
BhPr, 1, 8, 152.2
  vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut /Kontext
BhPr, 1, 8, 157.2
  kapardikā himā netrahitā sphoṭakṣayāpahā /Kontext
BhPr, 2, 3, 107.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Kontext
BhPr, 2, 3, 124.2
  guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //Kontext
BhPr, 2, 3, 201.1
  tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /Kontext
KaiNigh, 2, 63.1
  netrārtikuṣṭhavisarpaviṣapittakaphapraṇut /Kontext
KaiNigh, 2, 76.1
  kaphaghnaṃ chedanaṃ vraṇyaṃ mukhanetravikārajit /Kontext
MPālNigh, 4, 15.2
  śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam //Kontext
MPālNigh, 4, 40.1
  rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit /Kontext
MPālNigh, 4, 62.2
  śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit //Kontext
MPālNigh, 4, 63.3
  laghuśaṅkhādayaḥ śītā netraruksphoṭanāśanāḥ //Kontext
RAdhy, 1, 203.1
  mṛgasyākṛṣṇanetre ca prarohatyandhacakṣuṣi /Kontext
RArṇ, 7, 38.2
  tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam //Kontext
RājNigh, 13, 80.1
  puṣpakāsīsaṃ tiktaṃ śītaṃ netrāmayāpaham /Kontext
RājNigh, 13, 92.2
  nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham //Kontext
RājNigh, 13, 102.1
  tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham /Kontext
RājNigh, 13, 125.2
  gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ //Kontext
RājNigh, 13, 131.2
  vraṇadoṣakaphāsraghnī netraroganikṛntanī //Kontext
RājNigh, 13, 202.1
  yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /Kontext
RCint, 7, 111.1
  kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham /Kontext
RCūM, 10, 84.2
  sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham //Kontext
RCūM, 10, 112.2
  netrarogakṣayaghnaśca lohapāradarañjanaḥ //Kontext
RCūM, 11, 52.2
  śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca //Kontext
RCūM, 12, 13.2
  viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //Kontext
RCūM, 14, 197.2
  taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext
RCūM, 16, 70.2
  caturmukhasamāyuṣyaṃ netre tārkṣyadṛśāviva //Kontext
RCūM, 4, 21.3
  tathānyān netrajān rogān rogān jatrūrdhvasambhavān //Kontext
RHT, 5, 29.1
  rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha /Kontext
RMañj, 3, 86.1
  kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham /Kontext
RMañj, 6, 129.1
  śiroroge karṇaroge netraroge vidhānataḥ /Kontext
RPSudh, 4, 33.2
  netrarogānapi sadā kṣavajāngudajānapi //Kontext
RPSudh, 4, 116.2
  netrarogapraśamanaṃ galaroganibarhaṇam //Kontext
RPSudh, 6, 14.1
  vraṇaghnī kaphahā caiva netravyādhitridoṣahā /Kontext
RPSudh, 6, 24.2
  netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai //Kontext
RPSudh, 6, 27.1
  sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham /Kontext
RPSudh, 6, 65.1
  puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā /Kontext
RPSudh, 7, 13.2
  bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //Kontext
RRÅ, R.kh., 7, 19.1
  mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk /Kontext
RRÅ, V.kh., 19, 135.1
  tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet /Kontext
RRÅ, V.kh., 9, 5.1
  mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam /Kontext
RRS, 2, 134.3
  sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham //Kontext
RRS, 2, 143.3
  netrarogakṣayaghnaśca lohapāradarañjanaḥ //Kontext
RRS, 3, 66.2
  śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca //Kontext
RRS, 4, 20.2
  viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //Kontext
RRS, 5, 231.2
  taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext