Fundstellen

RArṇ, 10, 40.1
  tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet /Kontext
RArṇ, 11, 29.1
  gṛhītvā devi dhānyāmlamamlavargeṇa saṃyutam /Kontext
RArṇ, 11, 67.2
  ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ //Kontext
RArṇ, 7, 22.1
  śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /Kontext
RCūM, 12, 55.1
  puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ /Kontext
RPSudh, 2, 74.1
  culyāmāropaṇaṃ kāryaṃ dhānyāmlena niṣiñcayet /Kontext
RPSudh, 6, 15.1
  dhānyāmle tuvarī kṣiptā śudhyati tridinena vai /Kontext
RRÅ, R.kh., 7, 16.2
  amlavetasadhānyāmlameṣīmūtreṇa peṣayet //Kontext
RRÅ, V.kh., 14, 46.2
  dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam //Kontext
RRÅ, V.kh., 17, 39.1
  sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam /Kontext
RRÅ, V.kh., 17, 63.2
  dolāyaṃtreṇa dhānyāmle bhavedyāmāṣṭakaṃ drutam //Kontext
RRS, 11, 127.2
  ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale /Kontext
RRS, 2, 141.1
  śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /Kontext