References

RCint, 3, 6.2
  nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ //Context
RCūM, 10, 113.2
  śreṣṭhau siddharasau syātāṃ dehalohakarau parau //Context
RRÅ, V.kh., 2, 38.2
  taṃ mṛtaṃ cūrṇayetkhalve siddhayoga udāhṛtaḥ //Context
RRÅ, V.kh., 4, 1.1
  samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /Context
RRÅ, V.kh., 4, 12.2
  deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ //Context
RRÅ, V.kh., 4, 116.1
  jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ /Context
RRS, 2, 144.2
  śreṣṭhau siddharasau khyātau dehalohakarau param //Context
RRS, 5, 136.2
  siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ //Context
RRS, 5, 138.1
  etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Context