Fundstellen

BhPr, 1, 8, 20.3
  pramehādikarogāṃśca nāśayatyacirāddhruvam //Kontext
BhPr, 1, 8, 44.1
  jīvahāri madakāri cāyasaṃ ced aśuddhimadasaṃskṛtaṃ dhruvam /Kontext
BhPr, 1, 8, 134.1
  manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /Kontext
BhPr, 2, 3, 52.3
  pramehādikarogāṃśca nāśayatyacirād dhruvam //Kontext
BhPr, 2, 3, 112.2
  bhāvayedātape tīvre vimalā śudhyati dhruvam //Kontext
BhPr, 2, 3, 123.2
  evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam //Kontext
BhPr, 2, 3, 230.1
  manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /Kontext
RAdhy, 1, 33.2
  mardito nirmalībhūtaḥ kṛṣṇatvaṃ tyajati dhruvam //Kontext
RAdhy, 1, 134.2
  utplutyotplutya bāhye ca mūṣāyāḥ patati dhruvam //Kontext
RAdhy, 1, 156.1
  jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam /Kontext
RAdhy, 1, 210.1
  uparisthasya bhāṇḍasya budhnasaṃlepitaṃ dhruvam /Kontext
RAdhy, 1, 223.2
  evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam //Kontext
RAdhy, 1, 230.1
  madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam /Kontext
RAdhy, 1, 302.2
  pañcame chinnāśchidyante hīrakā dhruvam //Kontext
RAdhy, 1, 401.1
  tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam /Kontext
RAdhy, 1, 403.2
  palitaṃ mūlato yāti valināśo bhaved dhruvam //Kontext
RAdhy, 1, 436.2
  tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam //Kontext
RAdhy, 1, 438.2
  khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam //Kontext
RArṇ, 12, 131.2
  kāśmīradravatulyaṃ hi jāyate kanakaṃ dhruvam //Kontext
RArṇ, 12, 262.1
  tatra kampeśvaro devas tatrāstyuṣṇodakaṃ dhruvam /Kontext
RArṇ, 12, 320.0
  tena tāraṃ ca śulvaṃ ca kāñcanaṃ bhavati dhruvam //Kontext
RArṇ, 12, 327.2
  taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam //Kontext
RArṇ, 12, 381.2
  taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam //Kontext
RArṇ, 13, 28.2
  vaṅgasya prativāpena śatāṃśe stambhanaṃ dhruvam //Kontext
RArṇ, 6, 114.2
  jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam //Kontext
RCint, 3, 155.2
  śaśihelihiraṇyamūṣikā dhruvam lakṣmīm //Kontext
RCint, 6, 54.3
  evaṃ saptapuṭairnāgaḥ sindūro jāyate dhruvam //Kontext
RCint, 8, 93.2
  jagatāmupakārāya durnāmārirayaṃ dhruvam //Kontext
RCint, 8, 245.1
  pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /Kontext
RCūM, 10, 54.1
  drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dhruvam /Kontext
RCūM, 10, 117.1
  naramūtre sthito māsaṃ rasako rañjayed dhruvam /Kontext
RCūM, 10, 127.1
  niṣevitaṃ nihantyāśu madhumehamapi dhruvam /Kontext
RCūM, 11, 42.1
  anāvṛte pradeśe ca saptayāmāvadhi dhruvam /Kontext
RCūM, 12, 41.1
  kharabhūnāgasattvena viṃśenāvartayed dhruvam /Kontext
RCūM, 14, 70.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //Kontext
RCūM, 14, 90.2
  tanmukhe kṣepaṇāllohaṃ cakravad bhramati dhruvam //Kontext
RCūM, 14, 112.2
  puṭed viṃśativāreṇa nirutthaṃ jāyate dhruvam //Kontext
RCūM, 14, 204.1
  tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam /Kontext
RCūM, 16, 13.1
  tāpyacūrṇasamāyuktaṃ lohadvandvaṃ mileddhruvam /Kontext
RCūM, 16, 13.2
  dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam //Kontext
RCūM, 16, 48.1
  valīpalitanirmuktaṃ manuṣyaṃ kurute dhruvam /Kontext
RCūM, 4, 51.1
  svato lakṣaguṇāṃ haimīṃ śalākāṃ grasati dhruvam /Kontext
RCūM, 4, 51.2
  kusumbhatailataptaṃ tat svarṇam udgariti dhruvam //Kontext
RMañj, 3, 26.2
  evaṃ saptapuṭaṃ kṛtvā kuliśaṃ mriyate dhruvam //Kontext
RMañj, 5, 43.1
  evaṃ sapta puṭaṃ nāgaṃ sindūraṃ jāyate dhruvam /Kontext
RMañj, 5, 47.2
  paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam //Kontext
RMañj, 6, 144.3
  tridoṣotthamatīsāraṃ sajvaraṃ nāśayeddhruvam //Kontext
RMañj, 6, 300.2
  kāminīnāṃ sahasraikaṃ naraḥ kāmayate dhruvam //Kontext
RPSudh, 1, 68.2
  anenaiva prakāreṇa dīpanaṃ jāyate dhruvam //Kontext
RPSudh, 1, 85.2
  anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam //Kontext
RPSudh, 1, 114.1
  evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam /Kontext
RPSudh, 2, 84.1
  dināni saptasaṃkhyāni mukham utpadyate dhruvam /Kontext
RPSudh, 2, 90.1
  anenaiva prakāreṇa trivāraṃ pācayed dhruvam /Kontext
RPSudh, 2, 107.1
  sarvarogānnihatyāśu vayaḥ stambhayate dhruvam /Kontext
RPSudh, 4, 13.1
  guruṇā kathitaṃ samyak nirutthaṃ jāyate dhruvam /Kontext
RPSudh, 4, 19.2
  jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam /Kontext
RPSudh, 4, 31.1
  anena vidhinā samyak rajataṃ mriyate dhruvam /Kontext
RPSudh, 4, 83.2
  anena vidhinā śeṣamapakvaṃ mārayed dhruvam //Kontext
RPSudh, 4, 100.2
  adhastājjvālayetsamyak haṭhāgniṃ mriyate dhruvam /Kontext
RPSudh, 5, 9.1
  nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam /Kontext
RPSudh, 5, 15.1
  kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam /Kontext
RPSudh, 5, 22.2
  kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam //Kontext
RPSudh, 5, 41.2
  khadirasya tu cāṃgāraiḥ satvaṃ niḥsarati dhruvam //Kontext
RPSudh, 5, 62.1
  kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam /Kontext
RPSudh, 5, 62.2
  gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam //Kontext
RPSudh, 5, 111.2
  tālakenātha puṭitaṃ śilājaṃ mriyate dhruvam //Kontext
RPSudh, 6, 40.1
  kṛmirogaharaḥ samyak sūtaṃ mūrchayati dhruvam /Kontext
RPSudh, 6, 61.2
  tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam //Kontext
RRÅ, R.kh., 2, 25.2
  na krameddehalohābhyāṃ rogahartā bhaveddhruvam //Kontext
RRÅ, R.kh., 2, 27.2
  ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam //Kontext
RRÅ, R.kh., 3, 23.2
  tato dhmāte bhavedbhasma cāndhamūṣe kṣayaṃ dhruvam //Kontext
RRÅ, R.kh., 6, 35.2
  mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam //Kontext
RRÅ, R.kh., 7, 18.1
  bhāvayedātape tīvre vimalā śudhyati dhruvam //Kontext
RRÅ, R.kh., 8, 5.1
  patre liptvā puṭe pacyādaṣṭābhirmriyate dhruvam /Kontext
RRÅ, R.kh., 8, 12.2
  dattvordhvādho nāgacūrṇaṃ puṭanānmriyate dhruvam //Kontext
RRÅ, R.kh., 8, 16.1
  evaṃ punaḥ punaḥ pacyādaṣṭadhā mriyate dhruvam /Kontext
RRÅ, R.kh., 8, 34.1
  tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam /Kontext
RRÅ, R.kh., 8, 39.1
  caturdaśapuṭenaivaṃ nirutthaṃ mriyate dhruvam /Kontext
RRÅ, R.kh., 8, 54.1
  anenaiva vidhānena tāmrabhasma bhaveddhruvam /Kontext
RRÅ, R.kh., 8, 57.1
  evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam /Kontext
RRÅ, V.kh., 12, 36.2
  tatsarvaṃ koṭiguṇitaṃ datte śrī bhairavī dhruvam //Kontext
RRÅ, V.kh., 12, 72.2
  saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam //Kontext
RRÅ, V.kh., 13, 1.1
  dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /Kontext
RRÅ, V.kh., 14, 5.0
  sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam //Kontext
RRÅ, V.kh., 16, 51.1
  saptadhā tatprayatnena tadraso mriyate dhruvam /Kontext
RRÅ, V.kh., 20, 69.2
  sahasrāṃśena taddivyaṃ suvarṇaṃ jāyate dhruvam //Kontext
RRÅ, V.kh., 3, 32.1
  secayedaśvamūtreṇa tadvajraṃ mriyate dhruvam /Kontext
RRÅ, V.kh., 4, 35.2
  tataḥ piṣṭīṃ samuddhṛtya stambhitā jāyate dhruvam //Kontext
RRÅ, V.kh., 4, 46.2
  dinaikaṃ pācanāyantre pācayenmriyate dhruvam //Kontext
RRÅ, V.kh., 6, 91.2
  dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam //Kontext
RRÅ, V.kh., 7, 68.1
  evaṃ śatapuṭaiḥ pakvo mriyate pannago dhruvam /Kontext
RRÅ, V.kh., 8, 74.1
  evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam /Kontext
RRS, 11, 46.2
  tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam //Kontext
RRS, 11, 113.2
  sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam //Kontext
RRS, 2, 149.1
  naramūtre sthito māsaṃ rasako rañjayeddhruvam /Kontext
RRS, 2, 161.2
  niṣevitaṃ nihantyāśu madhumehamapi dhruvam //Kontext
RRS, 3, 27.2
  śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam //Kontext
RRS, 3, 85.1
  anāvṛtapradeśe ca saptayāmāvadhi dhruvam /Kontext
RRS, 4, 45.2
  kharabhūnāgasattvena viṃśenāvartate dhruvam /Kontext
RRS, 5, 16.2
  patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam //Kontext
RRS, 5, 37.2
  mārayetpuṭayogena nirutthaṃ jāyate dhruvam //Kontext
RRS, 5, 39.2
  caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam //Kontext
RRS, 5, 62.1
  doṣatrayasamudbhūtānāmayāñjayati dhruvam /Kontext
RRS, 5, 66.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //Kontext
ŚdhSaṃh, 2, 11, 26.2
  evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam //Kontext
ŚdhSaṃh, 2, 11, 43.2
  evaṃ daśapuṭaiḥ pakvo vaṅgastu mriyate dhruvam //Kontext
ŚdhSaṃh, 2, 11, 58.1
  bhāvayedātape tīvre vimalā śudhyati dhruvam /Kontext