Fundstellen

ÅK, 1, 26, 134.2
  śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit //Kontext
ÅK, 1, 26, 172.1
  nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /Kontext
BhPr, 2, 3, 7.1
  golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe /Kontext
BhPr, 2, 3, 10.1
  śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ /Kontext
BhPr, 2, 3, 12.2
  dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat //Kontext
BhPr, 2, 3, 12.2
  dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat //Kontext
BhPr, 2, 3, 175.2
  tatsampuṭe kṣipetsūtaṃ malayūdugdhamiśritam //Kontext
BhPr, 2, 3, 177.0
  tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet //Kontext
BhPr, 2, 3, 180.1
  kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet /Kontext
BhPr, 2, 3, 180.2
  dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike /Kontext
BhPr, 2, 3, 181.2
  mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām //Kontext
RAdhy, 1, 48.1
  utthāpayen nirudhyātha pātrasampuṭamadhyagam /Kontext
RAdhy, 1, 59.1
  ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam /Kontext
RAdhy, 1, 63.1
  sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet /Kontext
RAdhy, 1, 85.1
  gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam /Kontext
RAdhy, 1, 221.1
  śarāvasampuṭe kṣiptvā nīrandhravastramṛtsnayā /Kontext
RAdhy, 1, 222.1
  śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ /Kontext
RAdhy, 1, 274.1
  śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā /Kontext
RAdhy, 1, 280.2
  tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe //Kontext
RArṇ, 6, 29.2
  śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ //Kontext
RArṇ, 6, 31.2
  śarāvasaṃpuṭe paktvā dravet salilasannibham //Kontext
RArṇ, 9, 14.2
  eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ /Kontext
RCint, 3, 72.2
  eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ //Kontext
RCint, 3, 107.1
  nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ /Kontext
RCint, 4, 14.2
  lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam //Kontext
RCint, 6, 65.1
  madhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet /Kontext
RCint, 7, 107.1
  śarāvasaṃpuṭe dhṛtvā puṭedgajapuṭena ca /Kontext
RCint, 8, 200.1
  hilamocimūlapiṇḍe kṣiptaṃ tadanu mārdasampuṭe lipte /Kontext
RCint, 8, 252.2
  yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe //Kontext
RCūM, 4, 45.1
  śarāvasampuṭe ruddhvā pacet kroḍapuṭena tam /Kontext
RCūM, 5, 90.1
  kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam /Kontext
RCūM, 5, 121.1
  nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /Kontext
RKDh, 1, 1, 36.1
  kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /Kontext
RKDh, 1, 1, 37.1
  etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram /Kontext
RKDh, 1, 1, 98.2
  mṛnmayaṃ saṃpuṭaṃ kṛtvā chāyāśuṣkaṃ ca kārayet //Kontext
RKDh, 1, 1, 99.2
  sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram //Kontext
RKDh, 1, 1, 177.2
  yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam //Kontext
RMañj, 2, 13.1
  karkoṭīkandamṛnmūṣāsampuṭasthaṃ puṭe gaje /Kontext
RMañj, 2, 42.2
  piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /Kontext
RMañj, 3, 72.2
  śarāvasampuṭe kṣiptvā yāmāndvādaśakaṃ pacet //Kontext
RMañj, 3, 83.1
  śarāvasampuṭe kṛtvā puṭed gajapuṭena ca /Kontext
RMañj, 5, 13.2
  śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ //Kontext
RMañj, 6, 260.2
  tāmrabhasma dvayostulyaṃ sampuṭe taṃ nirodhayet //Kontext
RMañj, 6, 262.1
  sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake /Kontext
RPSudh, 1, 51.2
  uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret //Kontext
RPSudh, 1, 78.2
  karoṭividhinā samyak kartavyaṃ lohasaṃpuṭam //Kontext
RPSudh, 1, 81.1
  tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam /Kontext
RPSudh, 1, 81.2
  lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam //Kontext
RPSudh, 1, 83.1
  saṃpuṭaṃ mudrayetpaścāt dṛḍhayā toyamṛtsnayā /Kontext
RPSudh, 1, 108.2
  rasasyāṣṭamabhāgena saṃpuṭaṃ kārayettataḥ //Kontext
RPSudh, 1, 109.2
  saṃpuṭaṃ vāsasāveṣṭya dolāyāṃ svedayettataḥ //Kontext
RPSudh, 10, 24.1
  nirdiṣṭā mallamūṣā yā malladvitayasaṃpuṭāt /Kontext
RPSudh, 2, 47.2
  lohasaṃpuṭamūṣāyāmandhitaṃ madhyasaṃsthitam //Kontext
RPSudh, 4, 10.1
  madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ /Kontext
RPSudh, 4, 15.1
  saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ /Kontext
RPSudh, 4, 18.4
  mardayed dinam ekaṃ tu saṃpuṭe dhārayettataḥ //Kontext
RPSudh, 4, 42.1
  śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ /Kontext
RPSudh, 5, 82.2
  gaṃdhāśmabījapūrābhyāṃ piṣṭaṃ tacchrāvasaṃpuṭe //Kontext
RRÅ, R.kh., 2, 44.2
  yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣāndhasaṃpuṭām //Kontext
RRÅ, R.kh., 3, 23.1
  taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet /Kontext
RRÅ, R.kh., 3, 30.1
  yāvat khoṭo bhavettattadrodhayellauhasampuṭe /Kontext
RRÅ, R.kh., 3, 31.1
  kṛtvā tanmadhyataḥ kṣiptvā sampuṭaṃ cāndhayetpunaḥ /Kontext
RRÅ, R.kh., 4, 16.2
  peṣayetsahadevyātha lepayet tāmrasaṃpuṭam //Kontext
RRÅ, R.kh., 4, 18.2
  sampuṭaṃ bandhayedvastre mṛdālepya ca śoṣayet //Kontext
RRÅ, R.kh., 4, 19.1
  taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet /Kontext
RRÅ, R.kh., 4, 20.0
  sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā //Kontext
RRÅ, R.kh., 4, 26.2
  sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet //Kontext
RRÅ, R.kh., 4, 37.2
  tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe //Kontext
RRÅ, R.kh., 6, 12.2
  evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe //Kontext
RRÅ, R.kh., 6, 26.1
  taṃ śuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakair dṛḍham /Kontext
RRÅ, R.kh., 7, 55.2
  nālikāṃ sampuṭe baddhvā śoṣayedātape khare //Kontext
RRÅ, R.kh., 9, 43.1
  madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet /Kontext
RRÅ, V.kh., 10, 54.2
  tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha saṃpuṭe //Kontext
RRÅ, V.kh., 10, 85.0
  anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe //Kontext
RRÅ, V.kh., 17, 18.0
  śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet //Kontext
RRÅ, V.kh., 17, 20.2
  tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe //Kontext
RRÅ, V.kh., 17, 30.2
  bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet //Kontext
RRÅ, V.kh., 20, 11.1
  mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe /Kontext
RRÅ, V.kh., 20, 11.1
  mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe /Kontext
RRÅ, V.kh., 4, 5.1
  vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe /Kontext
RRÅ, V.kh., 4, 9.1
  tattulye saṃpuṭe hemni ruddhvā bāhye ca veṣṭayet /Kontext
RRÅ, V.kh., 4, 36.1
  athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe /Kontext
RRÅ, V.kh., 4, 43.1
  taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ /Kontext
RRÅ, V.kh., 4, 105.2
  mṛṇmaye saṃpuṭe ruddhvā māsaṃ bhūmau vinikṣipet //Kontext
RRÅ, V.kh., 6, 10.1
  mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet /Kontext
RRÅ, V.kh., 7, 30.2
  vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam //Kontext
RRÅ, V.kh., 7, 115.2
  tulyāṃśe saṃpuṭe hemni liptvā mūṣāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 7, 117.1
  athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam /Kontext
RRÅ, V.kh., 9, 62.1
  śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ /Kontext
RRS, 10, 26.1
  nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /Kontext
RRS, 9, 14.2
  kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //Kontext
RRS, 9, 24.1
  yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt /Kontext
RRS, 9, 42.1
  śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit /Kontext
RSK, 1, 15.1
  tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe /Kontext
RSK, 1, 19.2
  ūrdhvabhasmakaraṃ yantraṃ sthālikāsampuṭaṃ śṛṇu //Kontext
RSK, 1, 40.1
  vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet /Kontext
RSK, 2, 8.1
  śarāvasaṃpuṭe kṛtvā saṃnirudhya pratāpayet /Kontext
RSK, 2, 20.1
  gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet /Kontext
RSK, 2, 30.1
  karīṣasaṃpuṭe vaṅgapatraṃ chāgaśakṛdyutam /Kontext
ŚdhSaṃh, 2, 11, 6.1
  golakaṃ ca tato rundhyāccharāvadṛḍhasaṃpuṭe /Kontext
ŚdhSaṃh, 2, 11, 9.1
  śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ /Kontext
ŚdhSaṃh, 2, 11, 11.2
  dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet //Kontext
ŚdhSaṃh, 2, 11, 11.2
  dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet //Kontext
ŚdhSaṃh, 2, 11, 18.1
  gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe /Kontext
ŚdhSaṃh, 2, 12, 10.2
  dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca //Kontext
ŚdhSaṃh, 2, 12, 35.2
  tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam //Kontext
ŚdhSaṃh, 2, 12, 37.1
  taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ /Kontext
ŚdhSaṃh, 2, 12, 39.2
  kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet //Kontext
ŚdhSaṃh, 2, 12, 40.1
  dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike /Kontext
ŚdhSaṃh, 2, 12, 41.2
  mṛṇmūṣāsaṃpuṭe paktvā sūto yātyeva bhasmatām //Kontext
ŚdhSaṃh, 2, 12, 91.1
  śarāvasaṃpuṭasyāntastatra mudrāṃ pradāpayet /Kontext
ŚdhSaṃh, 2, 12, 91.2
  lavaṇāpūrite bhāṇḍe dhārayettaṃ ca saṃpuṭam //Kontext
ŚdhSaṃh, 2, 12, 98.1
  kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ /Kontext
ŚdhSaṃh, 2, 12, 121.2
  taccūrṇaṃ saṃpuṭe kṣiptvā kācaliptaśarāvayoḥ //Kontext
ŚdhSaṃh, 2, 12, 176.2
  mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare //Kontext
ŚdhSaṃh, 2, 12, 218.2
  dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet //Kontext
ŚdhSaṃh, 2, 12, 220.1
  saṃpuṭaṃ cūrṇayetsūkṣmaṃ parṇakhaṇḍe dviguñjakam /Kontext