Fundstellen

ÅK, 1, 25, 79.2
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā //Kontext
RArṇ, 12, 205.1
  kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati /Kontext
RArṇ, 12, 206.2
  sā jvālākartarī caiva śaktirghorasya kartarī //Kontext
RArṇ, 4, 50.1
  vaṅge jvālā kapotābhā nāge malinadhūmakā /Kontext
RArṇ, 4, 51.2
  vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //Kontext
RCint, 6, 45.1
  ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham /Kontext
RCint, 8, 64.1
  jvālā ca tasya roddhavyā triphalāyā rasena ca /Kontext
RCint, 8, 127.1
  vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā /Kontext
RCūM, 10, 120.1
  kharpare'pahṛte jvālā bhavennīlā sitā yadi /Kontext
RCūM, 11, 6.2
  vāsukiṃ karṣatastasya tanmukhajvālayā drutā //Kontext
RCūM, 4, 80.1
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā /Kontext
RCūM, 5, 41.2
  pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ //Kontext
RPSudh, 5, 127.1
  pradhmāte kharpare jvālā sitā nīlā bhavedyadā /Kontext
RRÅ, V.kh., 19, 123.1
  tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt /Kontext
RRS, 2, 152.1
  kharpare prahṛte jvālā bhavennīlā sitā yadi /Kontext
RRS, 3, 19.1
  vāsukiṃ karṣatastasya tanmukhajvālayā drutā /Kontext
RRS, 8, 59.1
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā /Kontext