Fundstellen

BhPr, 2, 3, 257.1
  hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi /Kontext
RAdhy, 1, 459.2
  yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ //Kontext
RAdhy, 1, 464.1
  vārttoktā guṭikāstena śrīkaṅkālayayoginā /Kontext
RAdhy, 1, 473.2
  niṣpannā guṭikā kāryā dvipañcāśatsuvallikā //Kontext
RAdhy, 1, 475.2
  māsaikānantaraṃ tasyā guṭikāṃ tāṃ samarpayet //Kontext
RAdhy, 1, 478.1
  guṭikāyāḥ prabhāvo'yamatīvāścaryakārakaḥ /Kontext
RArṇ, 12, 121.2
  guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt //Kontext
RArṇ, 12, 153.2
  tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ //Kontext
RArṇ, 12, 171.0
  toyamadhye vinikṣipya guṭikā vajravad bhavet //Kontext
RArṇ, 12, 197.2
  mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet //Kontext
RArṇ, 12, 305.1
  guṭikā sundarī nāma sarvāyudhanivāraṇī /Kontext
RArṇ, 12, 336.1
  dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā /Kontext
RArṇ, 12, 338.2
  tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari //Kontext
RArṇ, 12, 342.2
  hāṭake sārayettaṃ tu guṭikāṃ tena kārayet //Kontext
RArṇ, 12, 347.1
  guṭikā sā varārohe madhuratrayasaṃyutā /Kontext
RArṇ, 12, 351.2
  kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā /Kontext
RArṇ, 12, 353.1
  ardhaśulvavidhānena guṭikāmarasundari /Kontext
RArṇ, 12, 356.1
  guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam /Kontext
RArṇ, 12, 371.2
  śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate //Kontext
RArṇ, 12, 373.2
  hāṭakena samāyuktaṃ guṭikā khecarī bhavet //Kontext
RArṇ, 14, 19.2
  kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ //Kontext
RArṇ, 14, 24.2
  tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm //Kontext
RArṇ, 14, 25.1
  śatavedhena yā baddhā rasena guṭikā priye /Kontext
RArṇ, 14, 26.1
  tathā sahasravedhena yā baddhā guṭikā śubhā /Kontext
RArṇ, 14, 27.1
  daśasahasravedhena baddhā ca guṭikā yadi /Kontext
RArṇ, 14, 28.1
  lakṣavedhena yā baddhā guṭikā divyarūpiṇī /Kontext
RArṇ, 14, 29.1
  daśalakṣeṇa yā baddhā guṭikā divyarūpiṇī /Kontext
RArṇ, 14, 30.1
  koṭivedhena yā baddhā guṭikā divyarūpiṇī /Kontext
RArṇ, 14, 31.1
  śatakoṭiprabhedena guṭikā divyarūpiṇī /Kontext
RArṇ, 14, 32.1
  dhūmāvalokane baddhā guṭikā śivarūpiṇī /Kontext
RArṇ, 14, 33.1
  śabdavedhena yā baddhā guṭikā śivarūpiṇī /Kontext
RArṇ, 14, 45.2
  kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane //Kontext
RArṇ, 14, 48.1
  badarāsthipramāṇena kārayedguṭikāṃ budhaḥ /Kontext
RArṇ, 15, 49.2
  guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam //Kontext
RArṇ, 15, 118.1
  guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet /Kontext
RArṇ, 17, 18.2
  dhattūrakarase ghṛṣṭā guṭikā caṇakākṛtiḥ //Kontext
RArṇ, 17, 19.2
  samyag āvartya deveśi guṭikaikāṃ tu nikṣipet //Kontext
RCint, 3, 156.1
  daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā /Kontext
RCint, 7, 80.2
  guṭikā gurumārgeṇa dhmātā syād indusundarī //Kontext
RCūM, 4, 20.2
  rasena sāraṇāyantre tadīyā guṭikā kṛtā //Kontext
RHT, 14, 13.1
  baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā /Kontext
RMañj, 6, 22.1
  markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām /Kontext
RMañj, 6, 81.1
  sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret /Kontext
RMañj, 6, 167.2
  hastapādādirogeṣu guṭikeyaṃ praśasyate //Kontext
RMañj, 6, 266.1
  bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā /Kontext
RMañj, 6, 312.1
  karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /Kontext
RPSudh, 6, 7.2
  yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca //Kontext
RRÅ, V.kh., 13, 38.2
  guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām /Kontext
RRÅ, V.kh., 18, 126.1
  sparśavedhī raso yo'sau guṭikāṃ tena kārayet /Kontext
RRÅ, V.kh., 18, 127.1
  śabdavedhī raso yo'sau guṭikāṃ tena kārayet /Kontext
RRÅ, V.kh., 19, 24.1
  tenaiva vartulākārā guṭikāḥ kārayettataḥ /Kontext
RRÅ, V.kh., 19, 34.2
  vartulāṃ guṭikāṃ kṛtvā protayet tāmrasūtrake //Kontext
RRÅ, V.kh., 19, 114.2
  guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet /Kontext
RRÅ, V.kh., 20, 101.2
  mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet //Kontext
RRÅ, V.kh., 20, 130.1
  athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam /Kontext
RRÅ, V.kh., 20, 137.2
  guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe /Kontext
RRS, 11, 88.1
  kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ /Kontext
RRS, 11, 92.1
  hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /Kontext
RRS, 2, 156.1
  vṛntākamūṣikāmadhye nirudhya guṭikākṛtim /Kontext
ŚdhSaṃh, 2, 12, 58.2
  chinnārasānupānena jvaraghnī guṭikā matā //Kontext