References

RArṇ, 6, 18.3
  aumadaṇḍavimardena gaganaṃ dravati sphuṭam //Context
RCint, 5, 15.1
  tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī /Context
RCūM, 5, 101.2
  lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe //Context
RKDh, 1, 1, 22.2
  mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //Context
RKDh, 1, 1, 103.3
  paścāllohadaṇḍenaikīkṛtya karaṇīyam /Context
RKDh, 1, 1, 155.1
  tataḥ pralambayed yantraṃ stambhayordaṇḍasaṃśritam /Context
RMañj, 6, 146.1
  cālayellohadaṇḍena hyavatārya vibhāvayet /Context
RPSudh, 5, 84.1
  lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam /Context
RPSudh, 5, 130.2
  gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ //Context
RRÅ, R.kh., 8, 83.1
  daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ /Context
RRÅ, R.kh., 8, 85.2
  daṇḍapalāśakenaiva mriyate nātra saṃśayaḥ //Context
RRÅ, V.kh., 10, 13.2
  kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet //Context
RRÅ, V.kh., 3, 108.2
  cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet //Context
RRÅ, V.kh., 3, 115.2
  cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet //Context
RRÅ, V.kh., 6, 20.2
  śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet //Context
RRÅ, V.kh., 8, 103.1
  baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet /Context
RRS, 10, 7.2
  lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe //Context
RRS, 2, 159.2
  mardayellohadaṇḍena bhasmībhavati niścitam //Context
RRS, 5, 107.1
  cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet /Context
RRS, 9, 4.1
  tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm /Context