References

ÅK, 2, 1, 4.2
  gandhatālaśilātāpyaghanahiṅgulagairikāḥ /Context
ÅK, 2, 1, 193.1
  gairikaṃ giridhātuḥ syādraktadhāturgavedhukam /Context
ÅK, 2, 1, 193.2
  gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam //Context
ÅK, 2, 1, 286.2
  gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet //Context
BhPr, 1, 8, 101.1
  gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam /Context
BhPr, 1, 8, 145.1
  gairikaṃ raktadhātuśca gaireyaṃ girijaṃ tathā /Context
BhPr, 1, 8, 146.1
  gairikadvitayaṃ snigdhaṃ madhuraṃ tuvaraṃ himam /Context
BhPr, 2, 3, 182.1
  śuddhasūtasamaṃ kuryātpratyekaṃ gairikaṃ sudhīḥ /Context
BhPr, 2, 3, 238.1
  kaṅkuṣṭhaṃ gairikaṃ śaṅkhaḥ kāsīsaṃ ṭaṅkaṇaṃ tathā /Context
KaiNigh, 2, 48.2
  gairikaṃ girijaṃ dhātu girimṛttvagavedhukam //Context
KaiNigh, 2, 51.1
  gairiko madhuraḥ snigdho viśadastuvaro himaḥ /Context
KaiNigh, 2, 72.1
  ghṛṣṭe tu gairikākārametatsrotojalakṣaṇam /Context
MPālNigh, 4, 28.1
  gairikaṃ raktapāṣāṇaṃ girimṛcca gavedhukam /Context
MPālNigh, 4, 29.1
  gairikaṃ dāhapittāsrakaphahikkāviṣāpaham /Context
RAdhy, 1, 162.2
  khaṭikā lavaṇam tūrī gairikadhātuḥ jīkakam saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ //Context
RArṇ, 16, 36.2
  triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam //Context
RArṇ, 16, 54.1
  gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet /Context
RArṇ, 16, 56.1
  bhāgaikaṃ haritālasya bhāgaikaṃ gairikasya ca /Context
RArṇ, 17, 74.2
  suvarṇā cauṣadhībhiśca gairikeṇa tu pārvati /Context
RArṇ, 17, 81.1
  bālavatsapurīṣaṃ ca lākṣāgairikacandanam /Context
RArṇ, 17, 128.1
  kārpāsabījadaradatutthasaindhavagairikaiḥ /Context
RArṇ, 17, 134.1
  lohacūrṇaṃ trayo bhāgā gairikaṃ dviguṇaṃ tathā /Context
RArṇ, 17, 137.1
  sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet /Context
RArṇ, 17, 145.1
  prakṛṣṭaṃ tu tato hema pacellavaṇagairikaiḥ /Context
RArṇ, 7, 53.2
  ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite //Context
RArṇ, 7, 56.1
  gandhakastālakaḥ śilā saurāṣṭrī khagagairikam /Context
RArṇ, 7, 83.1
  gairikaṃ trividhaṃ raktahemakevalabhedataḥ /Context
RArṇ, 7, 84.1
  anena kramayogena gairikaṃ vimalaṃ dhamet /Context
RArṇ, 7, 126.1
  tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam /Context
RArṇ, 8, 3.2
  vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet //Context
RArṇ, 8, 49.2
  gairikeṇa ca mukhyena rasakena ca rañjayet //Context
RājNigh, 13, 2.1
  śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā /Context
RājNigh, 13, 59.1
  gairikaṃ raktadhātuḥ syād giridhātur gavedhukam /Context
RājNigh, 13, 61.1
  gairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam /Context
RājNigh, 13, 98.2
  ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat //Context
RCint, 6, 8.1
  valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ /Context
RCint, 7, 119.1
  sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā /Context
RCint, 8, 199.1
  yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu /Context
RCūM, 11, 1.1
  gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ /Context
RCūM, 11, 88.1
  gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati /Context
RCūM, 11, 88.2
  gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //Context
RCūM, 11, 89.1
  kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt /Context
RCūM, 14, 45.1
  tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /Context
RCūM, 9, 2.2
  iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā //Context
RHT, 11, 3.2
  raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ //Context
RHT, 11, 6.2
  ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā //Context
RHT, 18, 13.2
  pravālakaṃkuṣṭhaṭaṅkaṇagairikaprativāpitaṃ sitaṃ kanakam //Context
RHT, 18, 28.2
  gairikamākṣikasattvaṃ ṭaṅkaṇanāgaṃ ca tīkṣṇayutam //Context
RHT, 18, 42.1
  kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ /Context
RHT, 5, 27.1
  gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam /Context
RHT, 9, 5.1
  gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham /Context
RMañj, 2, 39.2
  khaṭīṣṭigairikāvalmīmṛttikā saindhavaṃ samam //Context
RMañj, 3, 97.1
  sauvīraṃ ṭaṃkaṇaṃ śaṃkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā /Context
RPSudh, 4, 17.2
  pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam //Context
RPSudh, 6, 1.2
  sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam //Context
RPSudh, 6, 84.1
  gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati /Context
RPSudh, 6, 84.2
  gairikaṃ satvarūpaṃ hi nandinā parikīrtitam //Context
RRÅ, R.kh., 8, 7.1
  valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe /Context
RRÅ, V.kh., 1, 57.2
  rājāvarto gairikaṃ ca khyātā uparasā amī //Context
RRÅ, V.kh., 13, 71.1
  gairikaṃ raktavargeṇa pītavargeṇa bhāvitam /Context
RRÅ, V.kh., 13, 79.2
  gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet //Context
RRÅ, V.kh., 15, 23.2
  śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam //Context
RRÅ, V.kh., 19, 116.2
  gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet //Context
RRÅ, V.kh., 3, 66.2
  śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam /Context
RRÅ, V.kh., 5, 21.1
  rājāvartaṃ pravālaṃ ca kāṅkṣīgairikaṭaṅkaṇam /Context
RRÅ, V.kh., 5, 23.1
  gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam /Context
RRÅ, V.kh., 5, 37.1
  gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet /Context
RRÅ, V.kh., 9, 29.1
  vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam /Context
RRS, 10, 81.1
  iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā /Context
RRS, 3, 1.1
  gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam /Context
RRS, 3, 49.0
  gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati //Context
RRS, 3, 50.0
  gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //Context
RRS, 3, 51.1
  kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt /Context
RRS, 3, 109.2
  ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ //Context
RRS, 3, 166.1
  anena kramayogena gairikaṃ vimalaṃ bhavet /Context
RRS, 5, 49.1
  tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /Context
ŚdhSaṃh, 2, 11, 71.2
  evaṃ gairikakāsīsaṭaṅkaṇāni varāṭikā //Context