Fundstellen

RAdhy, 1, 151.2
  ayaḥprakāśe rājeśca catuḥṣaṣṭyaṃśacūrṇakam //Kontext
RAdhy, 1, 154.2
  pāradaṃ hemarājeśca catuḥṣaṣṭyaṃśacūrṇakam //Kontext
RAdhy, 1, 157.2
  kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam //Kontext
RAdhy, 1, 167.2
  kṣiptvā khāparasattvasya catuḥṣaṣṭyaṃśacūrṇakam //Kontext
RAdhy, 1, 216.1
  māritaṃ mṛtanāgena hema tasyāpi cūrṇakam /Kontext
RAdhy, 1, 222.2
  svāṅgaśītaṃ gṛhītvā tat kartavyaṃ sūkṣmacūrṇakam //Kontext
RAdhy, 1, 236.1
  tīkṣṇalohasya cūrṇena samānaṃ kāṃsyacūrṇakam /Kontext
RAdhy, 1, 262.1
  gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam /Kontext
RAdhy, 1, 335.1
  utkṛṣṭasarjikā sūkṣmacūrṇakam /Kontext
RAdhy, 1, 337.1
  gandhakāmalasārasya maṇaikaṃ sūkṣmacūrṇakam /Kontext
RAdhy, 1, 358.1
  utkṛṣṭasarjikākṣāramaṇānāṃ sūkṣmacūrṇakam /Kontext
RArṇ, 11, 43.2
  plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam //Kontext
RArṇ, 15, 167.2
  mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ //Kontext
RCūM, 11, 94.1
  gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ /Kontext
RCūM, 14, 142.1
  bhṛṣṭabarbūraniryāsair vākucībījacūrṇakaiḥ /Kontext
RCūM, 14, 147.1
  sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet /Kontext
RCūM, 5, 64.2
  tatraikasyāṃ kṣipet sūtam anyasyāṃ gandhacūrṇakam //Kontext
RHT, 10, 16.1
  tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca /Kontext
RPSudh, 4, 81.1
  chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet /Kontext
RPSudh, 6, 48.1
  kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam /Kontext
RRÅ, R.kh., 9, 35.2
  pācayettriphalākvāthe dinaikaṃ lohacūrṇakam //Kontext
RRÅ, V.kh., 13, 81.1
  vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam /Kontext
RRÅ, V.kh., 16, 3.1
  sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam /Kontext
RRÅ, V.kh., 17, 34.1
  bhāvayennaramūtreṇa kṣīrakaṃdasya cūrṇakam /Kontext
RRÅ, V.kh., 17, 55.2
  etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake /Kontext
RRÅ, V.kh., 19, 34.1
  kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam /Kontext
RRÅ, V.kh., 20, 45.1
  valmīkamṛttikāmāṣagodhūmānāṃ ca cūrṇakam /Kontext
RRÅ, V.kh., 5, 41.2
  samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam //Kontext
RRÅ, V.kh., 5, 52.2
  aṅkollakāṣṭhaṃ prajvālya āraṇyopalacūrṇakam //Kontext
RRÅ, V.kh., 6, 25.2
  śuddhanāgasya cūrṇaṃ tu samaṃ bhūnāgacūrṇakam //Kontext
RRÅ, V.kh., 8, 20.1
  kṣāratrayasya cūrṇaṃ tu tatpṛṣṭhe vaṅgacūrṇakam /Kontext
RRÅ, V.kh., 8, 39.1
  raktapāradabhāgaikaṃ bhāgaikaṃ śaṃkhacūrṇakam /Kontext
RRS, 5, 166.2
  ghṛṣṭaṃ bandhūkaniryāsair nākulībījacūrṇakaiḥ //Kontext
RRS, 5, 172.1
  sinduvārajaṭākauntīharidrācūrṇakaṃ kṣipet /Kontext
RSK, 1, 16.1
  evaṃ punaḥ punardeyaṃ ṣaḍguṇaṃ gandhacūrṇakam /Kontext
ŚdhSaṃh, 2, 12, 189.1
  anupānaṃ ca kartavyaṃ vākucīphalacūrṇakam /Kontext