References

RAdhy, 1, 6.1
  tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt /Context
RArṇ, 12, 365.1
  girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ /Context
RArṇ, 5, 34.2
  pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai /Context
RArṇ, 8, 49.2
  gairikeṇa ca mukhyena rasakena ca rañjayet //Context
RArṇ, 8, 58.2
  vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam /Context
RMañj, 2, 7.2
  piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn //Context
RRS, 3, 4.1
  vidyādharādimukhyābhiraṅganābhiśca yoginām /Context
ŚdhSaṃh, 2, 11, 94.1
  mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām /Context
ŚdhSaṃh, 2, 12, 9.1
  tato rājī rasonaśca mukhyaśca navasādaraḥ /Context