Fundstellen

BhPr, 1, 8, 25.1
  kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham /Kontext
BhPr, 1, 8, 38.1
  pākena hīnau kila vaṅganāgau kuṣṭhāni gulmāṃśca tathātikaṣṭān /Kontext
BhPr, 1, 8, 75.2
  śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam //Kontext
RArṇ, 9, 11.1
  sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale /Kontext
RājNigh, 13, 69.1
  gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt /Kontext
RājNigh, 13, 80.2
  lepenātyāmakuṣṭhādinānātvagdoṣanāśanam //Kontext
RCint, 3, 207.1
  atipānaṃ cātyaśanam atinidrāṃ prajāgaram /Kontext
RCint, 3, 207.1
  atipānaṃ cātyaśanam atinidrāṃ prajāgaram /Kontext
RCint, 3, 207.2
  strīṇām atiprasaṅgaṃ cāpyadhvānaṃ ca vivarjayet //Kontext
RCint, 3, 208.1
  atikopaṃ cātiharṣaṃ nātiduḥkham atispṛhām /Kontext
RCint, 3, 208.1
  atikopaṃ cātiharṣaṃ nātiduḥkham atispṛhām /Kontext
RCint, 3, 208.1
  atikopaṃ cātiharṣaṃ nātiduḥkham atispṛhām /Kontext
RCint, 3, 208.1
  atikopaṃ cātiharṣaṃ nātiduḥkham atispṛhām /Kontext
RCint, 3, 208.2
  śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet //Kontext
RCint, 8, 174.0
  nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet //Kontext
RCint, 8, 174.0
  nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet //Kontext
RCint, 8, 174.0
  nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet //Kontext
RCint, 8, 238.2
  vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //Kontext
RCūM, 14, 64.1
  atireke 'tivāntau ca santāpe cātimātrake /Kontext
RCūM, 14, 64.1
  atireke 'tivāntau ca santāpe cātimātrake /Kontext
RCūM, 14, 65.1
  ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam /Kontext
RCūM, 14, 210.2
  saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam //Kontext
RCūM, 5, 13.1
  pradravatyativegena svedato nātra saṃśayaḥ /Kontext
RCūM, 5, 100.2
  cirādhmānasahā sā hi mūṣārthamati śasyate /Kontext
RCūM, 5, 109.1
  yāmayugmam atidhmānānnāsau dravati vahninā /Kontext
RHT, 16, 26.2
  capalatvātilaghutvādbījaṃ yato'tha vipluṣaḥ kāryaḥ //Kontext
RMañj, 3, 7.1
  aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti /Kontext
RMañj, 6, 17.2
  vyañjanair mṛtapakvaiśca nātikṣārair ahiṅgukaiḥ //Kontext
RMañj, 6, 128.2
  kapholvaṇe'tivāte ca apasmāre halīmake //Kontext
RMañj, 6, 312.2
  rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //Kontext
RMañj, 6, 313.2
  arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam //Kontext
RPSudh, 6, 27.2
  jvaraghnam atihidhmāghnaṃ puṣpāṃjanamihoditam //Kontext
RRÅ, R.kh., 5, 4.1
  apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti /Kontext
RRÅ, R.kh., 8, 81.2
  atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ //Kontext
RRS, 3, 7.1
  rajasaścātibāhulyādvāsaste raktatāṃ yayau /Kontext
RRS, 3, 41.2
  amunā kramayogena vinaśyatyativegataḥ /Kontext