References

ÅK, 2, 1, 51.1
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam /Context
BhPr, 1, 8, 130.1
  strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam /Context
RArṇ, 15, 90.1
  bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā /Context
RArṇ, 15, 92.2
  bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā //Context
RCūM, 11, 5.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //Context
RCūM, 11, 33.3
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //Context
RCūM, 11, 34.1
  śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /Context
RCūM, 9, 2.1
  go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet /Context
RPSudh, 6, 4.1
  nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam /Context
RPSudh, 6, 10.1
  vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ /Context
RPSudh, 6, 39.2
  sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ //Context
RRÅ, V.kh., 2, 31.2
  peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām //Context
RRÅ, V.kh., 3, 27.1
  ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam /Context
RRÅ, V.kh., 3, 46.1
  gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā /Context
RRÅ, V.kh., 4, 94.1
  pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi /Context
RRÅ, V.kh., 7, 33.1
  piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet /Context
RRÅ, V.kh., 7, 34.2
  śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet //Context
RRÅ, V.kh., 7, 110.2
  śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā //Context
RRS, 10, 75.2
  go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet //Context
RRS, 3, 17.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //Context
RRS, 3, 72.2
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //Context
RRS, 3, 73.1
  śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /Context