References

ÅK, 2, 1, 254.1
  kaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā /Context
BhPr, 1, 8, 169.3
  pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ //Context
RAdhy, 1, 444.2
  hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ //Context
RArṇ, 12, 83.0
  pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ //Context
RCint, 2, 9.0
  asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ //Context
RCūM, 11, 5.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //Context
RCūM, 14, 110.2
  athoddhṛtya kṣipetkvāthe triphalāgojalātmake //Context
RCūM, 9, 13.2
  nīlakaḥ kanako'rkaśca vargo hyupaviṣātmakaḥ //Context
RHT, 12, 13.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ //Context
RHT, 16, 37.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ //Context
RHT, 3, 29.1
  no previewContext
RMañj, 1, 8.1
  yo na vetti kṛpārāśiṃ rasahariharātmakam /Context
RPSudh, 1, 1.2
  jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham //Context
RRS, 10, 84.2
  nīlakaḥ kanako'rkaśca vargo hy upaviṣātmakaḥ //Context
RRS, 3, 17.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //Context