Fundstellen

BhPr, 1, 8, 18.2
  varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham //Kontext
BhPr, 1, 8, 129.1
  patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam /Kontext
BhPr, 2, 3, 21.1
  lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā /Kontext
RājNigh, 13, 17.2
  sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam //Kontext
RājNigh, 13, 34.1
  śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam /Kontext
RājNigh, 13, 113.2
  śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam //Kontext
RCūM, 10, 73.1
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate /Kontext
RCūM, 11, 7.1
  vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ /Kontext
RCūM, 11, 55.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Kontext
RCūM, 11, 92.1
  iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ /Kontext
RPSudh, 6, 16.2
  śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet //Kontext
RRÅ, V.kh., 16, 54.2
  svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam //Kontext
RRÅ, V.kh., 6, 42.2
  svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ //Kontext
RRÅ, V.kh., 9, 64.3
  svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //Kontext
RRS, 11, 25.2
  vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ //Kontext
RRS, 3, 19.2
  vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ //Kontext