Fundstellen

RArṇ, 11, 169.2
  ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet //Kontext
RArṇ, 12, 348.2
  strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet //Kontext
RArṇ, 16, 101.2
  veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet //Kontext
RArṇ, 4, 7.2
  mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam /Kontext
RājNigh, 13, 34.2
  ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam //Kontext
RCūM, 11, 17.1
  sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /Kontext
RCūM, 12, 60.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Kontext
RCūM, 16, 21.1
  tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ /Kontext
RKDh, 1, 1, 22.2
  mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //Kontext
RPSudh, 1, 109.1
  bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet /Kontext
RPSudh, 6, 49.1
  vilipya veṣṭayitvā ca vartiṃ sūtreṇa veṣṭayet /Kontext
RPSudh, 7, 60.2
  bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ //Kontext
RRÅ, R.kh., 3, 22.2
  kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet //Kontext
RRÅ, V.kh., 15, 42.1
  anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet /Kontext
RRÅ, V.kh., 19, 27.1
  udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat /Kontext
RRÅ, V.kh., 19, 36.2
  chāyāśuṣkāḥ śubhāḥ protyās tāmrasūtreṇa vai punaḥ //Kontext
RRÅ, V.kh., 20, 111.2
  mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ //Kontext
RRÅ, V.kh., 3, 54.2
  tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ //Kontext
RRÅ, V.kh., 3, 61.1
  atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet /Kontext
RRS, 3, 30.1
  sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /Kontext
RRS, 4, 66.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Kontext