Fundstellen

BhPr, 2, 3, 212.1
  veṣṭayed arkapatraiśca samyaggajapuṭe pacet /Kontext
RAdhy, 1, 277.1
  bījapūraṃ samagraṃ tu veṣṭayedvastramṛtsnayā /Kontext
RAdhy, 1, 386.2
  kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam //Kontext
RArṇ, 12, 200.2
  trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet //Kontext
RArṇ, 12, 220.2
  gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ //Kontext
RArṇ, 12, 256.0
  svedayet saptarātraṃ tu trilohena ca veṣṭayet //Kontext
RArṇ, 12, 330.1
  triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ /Kontext
RArṇ, 12, 348.2
  strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet //Kontext
RArṇ, 14, 51.2
  eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet //Kontext
RArṇ, 14, 164.1
  veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet /Kontext
RArṇ, 14, 164.1
  veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet /Kontext
RArṇ, 14, 172.1
  saindhavaṃ nimbapattrāṇi vākucī veṣṭitā nale /Kontext
RArṇ, 15, 185.1
  piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu /Kontext
RArṇ, 16, 64.2
  krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet //Kontext
RArṇ, 16, 65.2
  krameṇa veṣṭayet dhmātaṃ śatavedhī na saṃśayaḥ //Kontext
RArṇ, 16, 97.1
  veṣṭayeddevadeveśi golena nigalena ca /Kontext
RArṇ, 16, 101.2
  veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet //Kontext
RArṇ, 16, 101.2
  veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet //Kontext
RCint, 4, 19.1
  veṣṭayedarkapatraistu samyaggajapuṭe pacet /Kontext
RCint, 7, 80.1
  bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā /Kontext
RCūM, 11, 17.1
  sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /Kontext
RCūM, 14, 61.2
  tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //Kontext
RCūM, 14, 167.1
  nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /Kontext
RCūM, 16, 21.1
  tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ /Kontext
RMañj, 2, 24.2
  saptabhir mṛttikāvastraiḥ pṛthak saṃśoṣya veṣṭayet //Kontext
RMañj, 2, 42.1
  kalkādiveṣṭitaṃ kṛtvā upadaṃśake /Kontext
RMañj, 2, 44.2
  naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ //Kontext
RMañj, 2, 45.2
  ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa veṣṭayet //Kontext
RMañj, 3, 46.2
  veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet //Kontext
RMañj, 6, 69.1
  saptabhirmṛttikāvastrairveṣṭayitvātha śoṣayet /Kontext
RMañj, 6, 98.1
  saptabhir mṛttikāvastrair veṣṭayitvā puṭellaghu /Kontext
RMañj, 6, 236.2
  evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //Kontext
RMañj, 6, 255.2
  saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ //Kontext
RMañj, 6, 256.1
  gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet /Kontext
RMañj, 6, 297.2
  veṣṭayennāgavallyā ca niḥkṣipet kācabhājane //Kontext
RPSudh, 1, 33.2
  triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet //Kontext
RPSudh, 2, 14.2
  gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet //Kontext
RPSudh, 2, 77.2
  triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram //Kontext
RPSudh, 4, 82.1
  cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ /Kontext
RRÅ, R.kh., 3, 22.2
  kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet //Kontext
RRÅ, R.kh., 4, 2.1
  naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ /Kontext
RRÅ, R.kh., 5, 42.1
  liptvā ca badarīpatraiḥ veṣṭayitvā pure pacet /Kontext
RRÅ, R.kh., 5, 44.1
  kṛṣṇakarkaṭamāṃsena veṣṭayed bahiḥ /Kontext
RRÅ, R.kh., 5, 45.2
  piṇḍitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam //Kontext
RRÅ, R.kh., 6, 12.2
  evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe //Kontext
RRÅ, V.kh., 1, 41.1
  sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /Kontext
RRÅ, V.kh., 19, 35.2
  veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak //Kontext
RRÅ, V.kh., 3, 48.1
  nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam /Kontext
RRÅ, V.kh., 3, 53.1
  aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam /Kontext
RRÅ, V.kh., 3, 55.3
  taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 3, 58.2
  veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 3, 60.2
  vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe //Kontext
RRÅ, V.kh., 3, 99.2
  kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe //Kontext
RRÅ, V.kh., 4, 5.1
  vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe /Kontext
RRS, 3, 30.1
  sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /Kontext
RRS, 4, 36.2
  sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet //Kontext
RRS, 5, 162.1
  bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam /Kontext
RRS, 5, 198.1
  nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /Kontext
ŚdhSaṃh, 2, 11, 62.2
  veṣṭayedarkapatraiśca samyaggajapuṭe pacet //Kontext
ŚdhSaṃh, 2, 12, 197.2
  evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //Kontext