Fundstellen

RArṇ, 11, 114.2
  ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ //Kontext
RArṇ, 15, 65.3
  mardayettu karāṅgulyā gandhapiṣṭistu jāyate //Kontext
RCint, 5, 18.3
  mardayecca karāṅgulyā gandhabandhaḥ prajāyate //Kontext
RCūM, 11, 19.2
  aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet //Kontext
RCūM, 5, 9.1
  dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ /Kontext
RHT, 4, 17.2
  abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati //Kontext
RHT, 5, 49.2
  garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā //Kontext
RPSudh, 6, 51.1
  rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet /Kontext
RRÅ, V.kh., 18, 151.1
  dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt /Kontext
RRÅ, V.kh., 4, 29.2
  snigdhakhalve karāṅgulyā devadālīdrave plutam //Kontext
RRÅ, V.kh., 6, 84.2
  mardayettu karāṅgulyā jāyate gandhapiṣṭikā //Kontext
RRS, 3, 32.1
  aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet /Kontext
ŚdhSaṃh, 2, 12, 125.2
  kṣureṇa pracchite mūrdhni tatrāṅgulyā ca gharṣayet //Kontext