References

ÅK, 1, 25, 28.2
  aṅguṣṭhatarjanīghṛṣṭaṃ yattadrekhāntare viśet //Context
BhPr, 1, 8, 136.2
  ghṛṣṭaṃ tu gaurikākāram etat sroto'ñjanaṃ smṛtam //Context
BhPr, 2, 3, 8.2
  cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā tu golakam //Context
BhPr, 2, 3, 11.1
  kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ /Context
BhPr, 2, 3, 61.1
  gandhakenāmlaghṛṣṭena tasya kuryācca golakam /Context
BhPr, 2, 3, 110.1
  kulatthasya kaṣāyeṇa ghṛṣṭvā talena vā puṭet /Context
BhPr, 2, 3, 113.1
  kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet /Context
BhPr, 2, 3, 179.2
  taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet //Context
BhPr, 2, 3, 181.1
  nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ /Context
BhPr, 2, 3, 202.2
  ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat //Context
KaiNigh, 2, 56.1
  āyase cāmalasaṃyukte ghṛṣṭaṃ tāmrasamaṃ bhavet /Context
KaiNigh, 2, 72.1
  ghṛṣṭe tu gairikākārametatsrotojalakṣaṇam /Context
RAdhy, 1, 440.2
  candanaṃ ca pṛthak ghṛṣṭvā tulyamekatra miśritam //Context
RArṇ, 11, 109.1
  sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ /Context
RArṇ, 11, 165.0
  evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret //Context
RArṇ, 12, 45.2
  ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye //Context
RArṇ, 12, 111.2
  mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt //Context
RArṇ, 12, 271.2
  yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet //Context
RArṇ, 15, 160.1
  yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam /Context
RArṇ, 17, 18.1
  nāgaṃ sūtaṃ samaṃ ghṛṣṭaṃ gandhadvādaśasaṃyutam /Context
RArṇ, 17, 18.2
  dhattūrakarase ghṛṣṭā guṭikā caṇakākṛtiḥ //Context
RArṇ, 6, 24.1
  kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ /Context
RArṇ, 6, 26.1
  ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha /Context
RArṇ, 7, 53.2
  ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite //Context
RājNigh, 13, 98.2
  ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat //Context
RājNigh, 13, 172.1
  ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam /Context
RCint, 3, 24.1
  navanītāhvayaṃ sūtaṃ ghṛṣṭvā jambhāmbhasā dinam /Context
RCint, 8, 143.1
  tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam /Context
RCint, 8, 166.2
  piṣṭvā ghṛṣṭvā gālya vastre cūrṇaṃ niścandrakaṃ kuryāt //Context
RCint, 8, 201.1
  recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /Context
RCint, 8, 251.1
  śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm /Context
RCūM, 11, 24.2
  ghṛṣṭaḥ śampākamūlena pītaścākhilakuṣṭhahā //Context
RCūM, 12, 38.1
  nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam /Context
RCūM, 4, 31.1
  aṅguṣṭhatarjanīghṛṣṭaṃ tattadrekhāntare viśet /Context
RHT, 15, 5.1
  gaganaṃ cikuratailaghṛṣṭaṃ gomayaliptaṃ ca kuliśamūṣāyām /Context
RHT, 2, 20.2
  deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati //Context
RMañj, 6, 193.2
  tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam //Context
RPSudh, 7, 33.2
  nīlajvālāvīrudhaḥ kandakeṣu ghṛṣṭaṃ gharme śoṣitaṃ bhasmabhāvam //Context
RRÅ, R.kh., 6, 24.0
  piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet //Context
RRÅ, V.kh., 19, 98.2
  tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam //Context
RRÅ, V.kh., 19, 115.1
  nārikelakapālaṃ vā ghṛṣṭaṃ vā nimbakāṣṭhakam /Context
RRS, 11, 92.2
  cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //Context
RRS, 3, 36.2
  ghṛṣṭaḥ śamyākamūlena pītaścākhilakuṣṭhahā //Context
RRS, 3, 109.2
  ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ //Context
RRS, 4, 43.1
  nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam /Context
RRS, 5, 166.2
  ghṛṣṭaṃ bandhūkaniryāsair nākulībījacūrṇakaiḥ //Context
RRS, 8, 28.1
  aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet /Context
ŚdhSaṃh, 2, 11, 8.1
  cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam /Context
ŚdhSaṃh, 2, 11, 10.1
  kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ /Context
ŚdhSaṃh, 2, 11, 30.1
  gandhakenāmlaghṛṣṭena tasya kuryācca golakam /Context
ŚdhSaṃh, 2, 11, 56.2
  kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet //Context
ŚdhSaṃh, 2, 12, 39.1
  taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet /Context
ŚdhSaṃh, 2, 12, 41.1
  nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ /Context
ŚdhSaṃh, 2, 12, 93.1
  ghṛṣṭvā ca pūrvavatkhalve puṭedgajapuṭena ca /Context
ŚdhSaṃh, 2, 12, 145.1
  bhāvanāṃ gavyadugdhena rasairghṛṣṭvāṭarūṣakaiḥ /Context