Fundstellen

ÅK, 1, 25, 86.2
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
RAdhy, 1, 164.1
  mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam /Kontext
RAdhy, 1, 277.2
  dairghye cādhastathā vyāse gartaṃ hastapramāṇakam //Kontext
RArṇ, 16, 24.2
  tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam //Kontext
RCūM, 15, 33.2
  ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā //Kontext
RCūM, 16, 75.1
  ūrdhvādhaḥpatane'śakto niruddhādhvā na kuchaviḥ /Kontext
RCūM, 5, 73.1
  adhaḥśikhena pūrvoktapidhānena pidhāya ca /Kontext
RHT, 2, 12.2
  saṃlepya cordhvabhāṇḍe dīptaikapalairadhaḥpātyaḥ //Kontext
RKDh, 1, 1, 54.3
  adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe /Kontext
RMañj, 3, 15.1
  tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet /Kontext
RPSudh, 1, 51.2
  uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret //Kontext
RPSudh, 1, 55.1
  yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ /Kontext
RPSudh, 1, 111.2
  dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ //Kontext
RPSudh, 5, 86.1
  vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ /Kontext
RRÅ, R.kh., 2, 39.2
  prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ //Kontext
RRÅ, R.kh., 4, 13.1
  ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam /Kontext
RRÅ, R.kh., 6, 10.0
  adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet //Kontext
RRS, 11, 38.0
  śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ //Kontext
RRS, 11, 39.3
  tato dīptairadhaḥ pātamutpalaistatra kārayet //Kontext
RRS, 11, 42.1
  itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /Kontext
RRS, 3, 44.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
RRS, 8, 67.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /Kontext
RRS, 9, 9.2
  dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ //Kontext