References

ÅK, 1, 25, 86.2
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Context
RAdhy, 1, 164.1
  mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam /Context
RAdhy, 1, 277.2
  dairghye cādhastathā vyāse gartaṃ hastapramāṇakam //Context
RArṇ, 16, 24.2
  tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam //Context
RCūM, 15, 33.2
  ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā //Context
RCūM, 16, 75.1
  ūrdhvādhaḥpatane'śakto niruddhādhvā na kuchaviḥ /Context
RCūM, 5, 73.1
  adhaḥśikhena pūrvoktapidhānena pidhāya ca /Context
RHT, 2, 12.2
  saṃlepya cordhvabhāṇḍe dīptaikapalairadhaḥpātyaḥ //Context
RKDh, 1, 1, 54.3
  adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe /Context
RMañj, 3, 15.1
  tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet /Context
RPSudh, 1, 51.2
  uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret //Context
RPSudh, 1, 55.1
  yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ /Context
RPSudh, 1, 111.2
  dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ //Context
RPSudh, 5, 86.1
  vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ /Context
RRÅ, R.kh., 2, 39.2
  prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ //Context
RRÅ, R.kh., 4, 13.1
  ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam /Context
RRÅ, R.kh., 6, 10.0
  adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet //Context
RRS, 11, 38.0
  śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ //Context
RRS, 11, 39.3
  tato dīptairadhaḥ pātamutpalaistatra kārayet //Context
RRS, 11, 42.1
  itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /Context
RRS, 3, 44.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Context
RRS, 8, 67.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /Context
RRS, 9, 9.2
  dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ //Context