References

ÅK, 1, 26, 212.2
  dhmānasādhyapadārthānāṃ nandinā parikīrtitā //Context
RAdhy, 1, 106.2
  ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam //Context
RAdhy, 1, 235.2
  stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā //Context
RCūM, 11, 50.1
  phaṭikā phullikā ceti dvividhā parikīrtitā /Context
RCūM, 11, 88.2
  gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //Context
RCūM, 11, 99.2
  pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //Context
RCūM, 12, 37.2
  brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ //Context
RCūM, 14, 165.2
  yakṛtplīhaharā śītavīryā ca parikīrtitā //Context
RCūM, 15, 35.2
  rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate //Context
RCūM, 5, 30.1
  pātenaiva mahāśuddhirnandinā parikīrtitā /Context
RCūM, 5, 115.1
  kothitā pakṣamātraṃ hi bahudhā parikīrtitā /Context
RCūM, 5, 138.1
  dhmānasādhyapadārthānāṃ nandinā parikīrtitā /Context
RMañj, 6, 4.1
  yasya rogasya yo yogo munibhiḥ parikīrtitaḥ /Context
RPSudh, 6, 84.2
  gairikaṃ satvarūpaṃ hi nandinā parikīrtitam //Context
RRÅ, R.kh., 3, 43.1
  ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam /Context
RRÅ, V.kh., 16, 54.2
  svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam //Context
RRS, 10, 13.1
  krauñcikā yantramātraṃ hi bahudhā parikīrtitā /Context
RRS, 10, 42.3
  dhmānasādhyapadārthānāṃ nandinā parikīrtitā //Context
RRS, 3, 50.0
  gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //Context
RRS, 4, 42.2
  brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ //Context
RRS, 5, 194.2
  yakṛtplīhaharā śītavīryā ca parikīrtitā //Context
RRS, 8, 50.0
  dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam //Context
RRS, 9, 72.1
  dhūpanaṃ svarṇapattrāṇāṃ prathamaṃ parikīrtitam /Context