References

BhPr, 1, 8, 94.2
  ajarīkaroti hi mṛtaḥ ko'nyaḥ karuṇākaraḥ sūtāt //Context
BhPr, 1, 8, 187.1
  kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /Context
RArṇ, 12, 82.1
  mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam /Context
RCint, 8, 30.2
  rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //Context
RCūM, 11, 89.1
  kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt /Context
RCūM, 12, 64.2
  suprasanne mahādeve drutiḥ kasya na sidhyati //Context
RCūM, 16, 92.2
  uttarottaratastasya guṇaḥ keneha varṇyate /Context
RMañj, 2, 15.2
  ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ //Context
RMañj, 6, 3.2
  tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām //Context
RMañj, 6, 27.2
  ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt //Context
RMañj, 6, 125.2
  kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati /Context
RPSudh, 6, 53.2
  gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā //Context
RPSudh, 7, 65.1
  kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ /Context
RRĂ…, R.kh., 1, 9.2
  mūrchito bodhayedanyāṃstaṃ sūtaṃ ko na sevate //Context
RRS, 11, 84.2
  dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //Context
RRS, 3, 51.1
  kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt /Context